Book Title: Silakkhandhavagga Abhinava Tika Part 2
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri

View full book text
Previous | Next

Page 363
________________ ३३८ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.९.४१६-४१६) ४१६. पठमनये झानपदट्ठानं विपस्सनं वड्डेन्तस्स पुग्गलस्स वसेन सञआजाणानि दस्सितानि । दुतियनये पन यस्मा विपस्सनं उस्सुक्कापेत्वा मग्गेन घटेन्तस्स मग्गजाणं उप्पज्जति, तस्मा विपस्सनामग्गवसेन सञ्जात्राणानि दस्सितानि । ततियनये च यस्मा पठमनयो ओळारिको, दुतियनयोपि मिस्सकोति तदुभयं असम्भावेत्वा अच्चन्तसुखुमगम्भीरं निब्बत्तितलोकुत्तरमेव दस्सेतुं मग्गफलवसेन सञआणानि दस्सितानि । तयोपेते नया मग्गसोधनवसेन दस्सिता । “अयं पनेत्थ सारो' ति विभावेतुं तिपिटकमहासिवत्थेरवादो आभतो। तथा हि "अरहत्तफलसञ्जाय उप्पादा''तिआदिना (दी० नि० अट्ठ० १.४१६) थेरवादानुकूलमेव उपरि अत्थो संवण्णितोति । इमे भिक्खूति पुरिमवादिनो भिक्खू । तदा दीघनिकायतन्तिं परिवत्तन्ते इमं ठानं पत्वा यथावुत्तपटिपाटिया तयो नये कथेन्ते भिक्खू सन्धाय एवं थेरो वदति । निरोधं पुच्छित्वा तस्मिं कथिते तदनन्तरं सञ्जात्राणुप्पत्तिं पुच्छन्तो अत्थतो निरोधा वुट्टानं पुच्छति नाम। निरोधतो च वुढानं अरहत्तफलुप्पत्तिया वा सिया, अनागामिफलुप्पत्तिया वा, तत्थ सञआ पधाना, तदनन्तरञ्च पच्चवेक्खणाणन्ति तदुभयं निद्धारेन्तो थेरो “पोट्ठपादो हेवा''तिआदिमाह । तत्थ भगवाति आलपनवचनं । यथा मग्गवीथियं मग्गफलञाणेसु उप्पन्नेसु नियमतो मग्गफलपच्चवेक्खणञाणानि होन्ति, एवं फलसमापत्तिवीथियं फलपच्चवेक्खणञाणन्ति वुत्तं "पच्छा पच्चवेक्खणाण"न्ति । "इदं अरहत्तफल"न्ति पच्चवेक्खणञाणस्स उप्पत्तिआकारदस्सनं । अयमेव पच्चयो इदप्पच्चयो म-कारस्स द-कारं कत्वा । द-कारेनपि पकतिपदमिच्छन्ति केचि सद्दविदू । सो पन थेरवादे न फलसमाधिसा एवाति आह "फलसमाधिसज्ञापच्चया"ति, अरहत्तफलसमाधिसहगतसञापच्चयाति अत्थो । किराति अनुस्सरणत्थे निपातो । यथाधिगतधम्मानुस्सरणपक्खिया हि पच्चवेक्खणा । समाधिसीसेन चेत्थ सबं अरहत्तफलं गहितं सहचरणञायेन, तस्मिं असति पच्चवेक्खणाय असम्भवोति पाळियं "इदप्पच्चया''ति वुत्तं । एवमिध दीघभाणकानं मतेन फलपच्चवेक्खणाय एकन्तिकता दस्सिता । चूळदुक्खक्खन्धसुत्तट्ठकथायं पन एवं वुत्तं “सा पन न सब्बेसं परिपुण्णा होति । एको हि पहीनकिलेसमेव पच्चवेक्खति, एको अवसिट्ठकिलेसमेव, एको मग्गमेव, एको फलमेव, एको निब्बानमेव । इमासु पन पञ्चसु पच्चवेक्खणासु एकं वा द्वे वा नो लड़े न वट्टन्ती"ति, (म० नि० अट्ठ० १.१७५) तदेतं मज्झिमभाणकानं मतेन वुत्तं । आभिधम्मिका पन वदन्ति - 338 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456