Book Title: Silakkhandhavagga Abhinava Tika Part 2
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri
View full book text ________________
दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.९.४३९-४४३ - ४३९-४४३)
परमत्थवचनं सच्चन्ति योजना | लोकसम्मुतिकारणन्ति हि सङ्केतवचनस्स सच्चभावे कारणदस्सनं, लोकसिद्धा सम्मुति सङ्केतवचनस्स अविसंवादनताय कारणन्ति अत्थो, विसंवादनाभावतो सङ्केतवचनं सच्चन्ति वृत्तं होति । धम्मानं भूतलक्खणन्ति च परमत्थवचनस्स सच्चभावे कारणदस्सनं । सभावधम्मानं यो भूतो अविपरीतो सभावो, तस्स लक्खणं अङ्गनं आपनन्ति अत्थो, याथावतो अविसंवादनवसेन पवत्तनतो परमत्थवचनं सच्चन्ति अधिप्पायो । अनङ्गणसुत्तटीकायं पन आचरियेनेव निस्सक्कवचनेन पदमुल्लिङ्गेत्वा "लोकसम्मुतिकारणाति लोकसम निस्साय पवत्तनतो । धम्मानन्ति सभावधम्मानं । भूतकारणाति यथाभूतसभावं निस्साय पवत्तनतो 'ति वृत्तं ।
""
३५२
अञ्ञत्थ पन -
" तस्मा वोहरकुसलस्स, लोकनाथस्स सत्थुनो ।
सम्मुतिं वोहरन्तस्स, मुसावादो न जायती 'ति । । (म० नि० अट्ठ० १.५७; अ० नि० अट्ठ० १.१७०; इतिवु० अट्ठ० २४) -
अयम्पि गुणपरिदीपनी गाथा दिस्सति । तत्थ तस्माति सच्चस्स दुविधत्ता, सङ्केतवचनस्स वा सच्चभावतो । सम्मुतिं वोहरन्तस्साति “ पुग्गलो सत्तो" तिआदिना लोकसम कथेन्तस्स मुसावादो नाम न जायतीति अत्थो । अपिच " अट्ठहि कारणेहि भगवा पुग्गल कथं कथेति हिरोत्तप्पदीपनत्थं, कम्मस्सकतादीपनत्थं, पच्चत्तपुरिसकारदीपनत्थं, आनन्तरियदीपनत्थं, ब्रह्मविहारदीपनत्थं, पुब्बेनिवासदीपनत्थं, दक्खिणाविसुद्धिदीपनत्थं, लोकसम्मुतिया अप्पहानत्थञ्चा' 'तिआदिना (म० नि० अट्ठ० १.५७; अ० नि० अट्ठ० १.१७०; इतिवु० अट्ठ० २४; कथाव० अनुटी ० १ ) तत्थ तत्थ वुत्तकारणम्पि आहरित्वा इध वत्तब्बं ।
यदि तथागतो परमत्थसच्चं सम्मदेव अभिसम्बुज्झित्वा ठितोपि लोकसमञ्ञभूतं सम्मुतिसच्चं गहेत्वाव वदति एवञ्चेत्थ को लोकियमहाजनेहि विसेसोति वृत्तं “याही” तिआदि, अयं पाळियं सम्बन्धो । इदं वृत्तं होति - लोकियमहाजनो अप्पहीनपरामासत्ता " एतं ममा" तिआदिना परामसन्तो वोहरति । तथागतो पन सब्बसो पहीनपरामासत्ता अपरामसन्तोव यस्मा लोकसमाहि विना लोकियो अत्थो लोकेन दुब्बिय्यो, तस्मा ताहि तं वोहरति । तथा वोहरन्तो च अत्तनो देसनाविलासेन
Jain Education International
352
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456