Book Title: Silakkhandhavagga Abhinava Tika Part 2
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri
View full book text ________________
३७८
दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२
(२.१३.५४६-५४६)
धम्मराजा धम्मधातुया सुप्पटिविद्धत्ताति दस्सेति । “पुनपी"ति वत्वा “अपरम्पीति वचनं इतरायपि नदीउपमाय सङ्गण्हनत्थं ।
५४६. कामयितब्बटेनाति कामनीयभावेन | बन्धनद्वेनाति कामयितब्बतो सत्तानं चित्तस्स आबन्धनभावेन । कामञ्चायं गुणसद्दो अत्यन्तरेसुपि दिट्ठपयोगो, तेसं पनेत्थ असम्भवतो पारिसेसजायेन बन्धनट्ठोयेव युत्तोति दस्सेतुं अयमत्थुद्धारो आरद्धो । अहतानन्ति अधोतानं अभिनवानं । एत्थाति खन्धकपाळिपदे पटलट्ठोति पटलसहस्स, पटलसङ्घातो वा अत्थो । गुणट्ठोति गुणसद्दस्स अत्थो नाम । एस नयो सेसेसुपि । अच्चेन्तीति अतिक्कम्म पवत्तन्ति । एत्थाति सोमनस्सजातकपाळिपदे । दक्खिणाति तिरच्छानगते दानचेतना । एत्थाति दक्खिणविभङ्गसुत्तपदे (म० नि० ३.३७९) मालागुणेति मालादामे । एत्थाति सतिपट्ठान(दी० नि० २.३७८; म० नि० १.१०९) -धम्मपदपाळिपदेसु, (ध० प० ५३) निदस्सनमत्तञ्चेतं कोट्ठासापधानसीलादिसुक्कादिसम्पदाजियासुपि पवत्तनतो । होति चेत्थ -
"गुणो पटलरासानिससे कोट्ठासबन्धने । सीलसुक्काद्यपधाने, सम्पदाय जियाय चा''ति ।।
एसेवाति बन्धनट्ठो एव । न हि रूपादीनं कामेतब्बभावे वुच्चमाने पटलट्ठो युज्जति तथा कामेतब्बताय अनधिप्पेतत्ता । रासट्ठादीसुपि एसेव नयो । पारिसेसतो पन बन्धनट्ठोव युज्जति । यदग्गेन हि नेसं कामेतब्बता, तदग्गेन बन्धनभावोति ।
कोट्ठासट्ठोपि चेत्थ युज्जतेव चक्खुवि य्यादिकोट्ठासभावेन नेसं कामेतब्बतो । कोट्ठासे च गुणसद्दो दिस्सति “दिगुणं वड्वेतब्ब"न्तिआदीसु विय ।
“असङ्ख्येय्यानि नामानि, सगुणेन महेसिनो । गुणेन नाममुद्धेय्यं, अपि नामसहस्सतो"ति ।। (ध० स० अट्ठ० १३१३; उदा० अट्ठ० ५३; पटि० म० अट्ठ० १.१.७६)
आदीसु पन सम्पदाह्रो गुणसद्दो, सोपि इध न युज्जतीति अनुद्धटो ।
दस्सनमेव इध विजाननन्ति
आह “पस्सितब्बा"ति। “सोतविज्ञाणेन
__378
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456