Book Title: Silakkhandhavagga Abhinava Tika Part 2
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri

View full book text
Previous | Next

Page 408
________________ (२.१३.५५९-५५९) ब्रह्मलोकमग्गदेसनावण्णना द्वीतीहच्चयेन । पब्बजित्वाति सामणेरपब्बज्जं गहेत्वा । अग्गञ्ञसुत्तम्पि (दी० नि० ३.११२) अमुंयेव वासेट्ठमारम्भ कथेसि, नाञ्ञन्ति ञपेतुं "अग्गञ्ञसुत्ते "तिआदि वृत्तं । तत्थ आगतनयेन उपसम्पदञ्चेव अरहत्तञ्च अलत्युं पटिलभिसूति अत्थो । यमेत्थ अत्थतो न विभत्तं, तदेतं सुविज्ञेय्यमेव । इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय परमसुखुमगम्भीरदुरनुबोधत्थपरिदीपनाय सुविमलविपुलपञ्ञावेय्यत्तियजननाय अज्जवमद्दवसोरच्चसद्धासतिधितिबुद्धिखन्तिवीरियादिधम्मसमङ्गिना साट्ठकथे पिटकत्तये असङ्गासंहीरविसारदञाणचारिना अनेकप्पभेदसकसमयसमयन्तरगहनज्झोगाहिना महागणिना महावेय्याकरणेन ञाणाभिवंसधम्मसेनापतिनामथेरेन महाधम्मराजाधिराजगरुना कताय साधुविलासिनिया नाम लीनत्थपकासनिया तेविज्जसुत्तवण्णनाय लीनत्थपकासना । तेविज्जसुत्तसंवण्णना निट्ठिता । तत्रिदं साधुविलासिनिया साधुविलासिनित्तस्मिं होति - ब्यञ्जनञ्चेव अत्थो च, विनिच्छयो च सब्बथा । साधकेन विना वृत्तो, नत्थि चेत्थ यतो ततो ।। सम्पस्सतं सुधीमतं, साधूनं चित्ततोसनं । करोति विविधं सायं तेन साधुविलासिनीति । । , Jain Education International ३८३ 383 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456