Book Title: Silakkhandhavagga Abhinava Tika Part 2
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri

View full book text
Previous | Next

Page 407
________________ ३८२ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.१३.५५९-५५९) ब्रह्मविहारसमापत्तितो वुट्ठाय समापन्नं अरूपावचरज्झानं, तं इमिना परियायेन फरणपमाणवसेन अप्पमाणकतन्ति अपरे | वीमंसित्वा गहेतब्बं । रूपावचरारूपावचरकम्मेति रूपावचरकम्मे च अरूपावचरकम्मे च सति । न ओहीयति न तितीति कतपचितम्पि कामावचरकम्मं यथाधिगते महग्गतज्झाने अपरिहीने तं अभिभवित्वा पटिबाहित्वा सयं ओहीयकं हुत्वा पटिसन्धिं दातुं समत्थभावे न तिठ्ठति । "न अवसिस्सती''ति एतस्स हि अत्थवचनं "न ओहीयती''ति, तदेतं “न अवतिकृती''ति एतस्स विसेसवचनं, परियायवचनं वा। तेनाह "किं वुत्तं होती"तिआदि । लग्गितुन्ति आवरितुं निसेधेतुं । ठातुन्ति पटिबलं हुत्वा पतिट्ठातुं । फरित्वाति पटिफरित्वा । परियादियित्वाति तस्स सामत्थियं खेपेत्वा । ओकासं गहेत्वाति विपाकदानोकासं गहेत्वा, इमिना “लग्गितुं वा ठातुं वाति वचनमेव वित्थारेतीति दट्ठब् । “अथ खो"तिआदि अत्थापत्तिदस्सनं । कम्मस्स परियादियनं नाम तस्स विपाकुप्पादनं निसेधेत्वा अत्तनो विपाकुप्पादनमेवाति आह "तस्सा"तिआदि । तस्साति कामावचरकम्मस्स विपाकं पटिबाहित्वा। सयमेवाति रूपारूपावचरकम्ममेव । ब्रह्मसहव्यतं उपनेति असति तादिसानं चेतोपणिधिविसेसेति अधिप्पायो । तिस्सब्रह्मादीनं विय हि महापुआनं चेतोपणिधिविसेसेन महग्गतकम्मं परित्तकम्मस्स विपाकं न पटिबाहतीति दट्टब् । अथ महग्गतस्स गरुककम्मस्स विपाकं पटिबाहित्वा परित्तं लहुककम्मं कथमत्तनो विपाकस्स ओकासं करोतीति ? तीसुपि किर विनयगण्ठिपदेसु एवं वुत्तं “निकन्तिबलेनेव झानं परिहायति, ततो परिहीनझानत्ता परित्तकम्मं लद्धोकासन्ति । केचि पन वदन्ति “अनीवरणावत्थाय निकन्तिया झानस्स परिहानि वीमंसित्वा गहेतब्बा'ति । इदमेत्थ युत्ततरकारणं- असतिपि महग्गतकम्मुनो विपाकपटिबाहनसमत्थे परित्तकम्मे “इज्झति भिक्खवे सीलवतो चेतोपणिधि विसुद्धत्ता सीलस्सा"ति (दी० नि० १.५०४; सं० नि० २.४.३५२; अ० नि० ३.८.३५) वचनतो कामभवे चेतोपणिधि महग्गतकम्मस्स विपाकं पटिबाहित्वा परित्तकम्मुनो विपाकोकासं करोतीति । एवं मेत्तादिविहारीति वुत्तनयेन अप्पनापत्तानं मेत्तादीनं ब्रह्मविहारानं वसेन विहारी। ५५९. पठममुपनिधाय दुतियं, किमेतं, यमुपनिधीयतीति वुत्तं "पठममेवा"तिआदि । मज्झिमपण्णासके सङ्गीतन्ति अज्झाहरित्वा सम्बन्धो। पुनप्पुनं सरणगमनं दळहतरं, महप्फलतरञ्च, तस्मा दुतियम्पि सरणगमनं कतन्ति वेदितब्बं । कतिपाहच्चयेनाति 382 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456