Book Title: Silakkhandhavagga Abhinava Tika Part 2
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri
View full book text ________________
(२.१३.५५५-५५६-७)
ब्रह्मलोकमग्गदेसनावण्णना
३८१
अस्साति हि चिरनिक्खन्तो। “जातसंवड्डो"ति पदद्वयेन अत्थस्स परिपुण्णाभावतो "तमेन''न्ति कम्मपदं "तावदेव अवसट"न्ति पुन विसेसेतीति वुत्तं होति । दन्धायितत्तन्ति विस्सज्जने मन्दत्तं सणिकवुत्ति, तं पन संसयवसेन चिरायनं नाम होतीति आह "कलावसेन चिरायितत्त"न्ति । वित्थायितत्तन्ति सारज्जितत्तं । अट्ठकथायं पन वित्थायितत्तं नाम थम्भितत्तन्ति अधिप्पायेन "थद्धभावग्गहण"न्ति वुत्तं । अप्पटिहतभावं दस्सेति तस्सेव अनावरणाणभावतो। नन्वेतम्पि अन्तरायपटिहतं सियाति आसङ्कं परिहरति "तस्स ही"तिआदिना। मारावट्टनादिवसेनाति एत्थ चक्खुमोहमुच्छाकालादि सङ्गय्हति । न सक्का तस्स केनचि अन्तरायो कातुं चतूसु अनन्तरायिकधम्मेसु परियापन्नभावतो ।
५५५. उइच्चुपसग्गयोगे लुम्पसद्दो, लुपिसद्दो वा उद्धरणत्थो होतीति वुत्तं "उद्धरतू"ति । उपसग्गविसेसेन हि धातुसद्दा अत्थविसेसवुत्तिनो होन्ति यथा “आदान"न्ति । पजासदो पकरणाधिगतत्ता दारकविसयोति आह "ब्राह्मणदारक"न्ति ।
ब्रह्मलोकमग्गदेसनावण्णना
५५६-७. “अपुब्बन्ति इमिना संवण्णेतब्बताकारणं दीपेति । यस्स अतिसयेन बलं अस्थि, सो बलवाति वुत्तं "बलसम्पन्नोति । सङ्ख धमेतीति सङ्घधमको, सङ्ख धमयित्वा ततो सद्दपवत्तको । “बलवा"तिआदिविसेसनं किमत्थियन्ति आह "दुब्बलो ही"तिआदि । बलवतो पन सङ्घसद्दोति सम्बन्धो । अप्पनाव वट्टति पटिपक्खतो सम्मदेव चेतसो विमुत्तिभावतो, तस्मा एवं वुत्तन्ति अधिप्पायो ।
पमाणकतं कम्मं नाम कामावचरं वुच्चति पमाणकरानं संकिलेसधम्मानं अविक्खम्भनतो। तथा हि तं ब्रह्मविहारपुब्बभागभूतं पमाणं अतिक्कमित्वा ओदिस्सकानोदिस्सकदिसाफरणवसेन वड्डेतुं न सक्का । वुत्तविपरियायतो पन रूपारूपावचरं अप्पमाणकतं कम्मं नाम। तेनाह "तही"तिआदि । तत्थ अरूपावचरे ओदिस्सकानोदिस्सकवसेन फरणं न लब्भति, तथा दिसाफरणञ्च । केचि पन “तं आगमनवसेन लब्भती"ति वदन्ति, तदयुत्तं । न हि ब्रह्मविहारनिस्सन्दो आरुप्पं, अथ खो कसिणनिस्सन्दो, तस्मा यं सुभावितं वसीभावं पापितं आरुप्पं, तं अप्पमाणकतन्ति दट्ठब्बं । “यं वा सातिसयं ब्रह्मविहारभावनाय अभिसङ्खतेन सन्तानेन निब्बत्तितं, यञ्च
381
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456