Book Title: Silakkhandhavagga Abhinava Tika Part 2
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri
View full book text ________________
३७६
दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.१३.५२४-५२७-५२९)
सब्बत्थ मग्गसचिनो, एवं सति “किस्मिं वो विग्गहो"ति भगवा पुच्छति । इतिसद्देन चेत्थ आद्यत्थेन विवादो, नानावादो च सङ्गहितो।
५२४. “इच्छितट्टानं उजुकं मग्गति उपगच्छति एतेनाति मग्गो, उजुमग्गो । तदजो अमग्गो, अ-सद्दो वा वुद्धिअत्थो दट्टब्बो"ति हेट्ठा वुत्तोवायमत्थो । अनुजुमग्गेति एत्थापि अ-सद्दो वुद्धिअत्थो च युज्जति । तमेव वत्थुन्ति सब्बेसम्पि ब्राह्मणानं मग्गस्स मग्गभावसवातं, सकमग्गस्स उजुमग्गभावसङ्घातञ्च वत्थु | सब्बे तेति सब्बे ते नानाआचरियेहि वुत्तमग्गा, ये पाळियं “अद्धरिया ब्राह्मणा''तिआदिना वुत्ता । अयमेत्थ पाळिअत्थो - अद्धरो नाम यज्ञविसेसो, तदुपयोगिभावतो अद्धरियानि वुच्चन्ति यजूनि, तानि सज्झायन्तीति अद्धरिया, यजुवेदिनो । तित्तिरिना नाम इसिना कता मन्ताति तित्तिरा, ते सज्झायन्तीति तित्तिरिया, यजुवेदिनो एव । यजुवेदसाखा हेसा, यदिदं तित्तिरन्ति । छन्दो वुच्चति विसेसतो सामवेदो, तं सरेन कायन्तीति छन्दोका, सामवेदिनो । "छन्दोगा"तिपि ततियक्खरेन पठन्ति, सो एवत्थो । बहवो इरियो थोमना एत्थाति बव्हारि, इरुवेदो, तं अधीयन्तीति बव्हारिज्झा।
बहूनीति एत्थायं उपमासंसन्दना-- यथा ते नानामग्गा एकंसतो तस्स गामस्स वा निगमस्स वा पवसाय होन्ति, एवं ब्राह्मणेहि पापियमानापि नानामग्गा एकंसतो ब्रह्मलोकूपगमनाय ब्रह्मना सहब्यताय होन्तीति ।
५२५. पटिजानित्वा पच्छा निग्गव्हमाना अवजानन्तीति पुब्बे निद्दोसतं सल्लक्खमाना पटिजानित्वा पच्छा सदोसभावेन निग्गरहमाना “नेतं मम वचन"न्ति अवजानन्ति, न पटिजानन्तीति अत्थो ।
५२७-५२९. ते तेविज्जाति तेविज्जका ते ब्राह्मणा । एवसद्देन आपितो अत्थो इध नत्थीति व-कारो गहितो, सो च अनत्थकोवाति दस्सेति “आगमसन्धिमत्त"न्ति इमिना, वण्णागमेन पदन्तरसन्धिमत्तं कतन्ति अत्थो। अन्धपवेणीति अन्धपन्ति । "पण्णाससद्धि अन्धा"ति इदं तस्सा अन्धपवेणिया महतो गच्छगुम्बस्स अनुपरिगमनयोग्यतादस्सनं । एवहि ते "सुचिरं वेलं मयं मग्गं गच्छामा"ति सचिनो होन्ति । अन्धानं परम्परसंसत्तवचनेन यढिगाहकविरहता दस्सिताति वुत्तं “यढिगाहकेना"तिआदि । तदुदाहरणं दस्सेन्तेन "एको किरा"तिआदि आरद्धं । अनुपरिगन्त्वाति कञ्चि कालं अनुक्कमेन
376
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456