Book Title: Silakkhandhavagga Abhinava Tika Part 2
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri
View full book text ________________
(२.१३.५२१-५२२-५२३)
मग्गामग्गकथावण्णना
३७८
उभोसुपि अनुचङ्कमनानुविचरणानं लब्भनतो एवं वुत्तं । मग्गो चेत्र ब्रह्मलोकगमनूपायपटिपदाभूतो उजुमग्गो । इच्छितट्टानं उजुकं मग्गति उपगच्छति एतेनाति हि मग्गो, तदञो अमग्गो, अ-सद्दो वा वुद्धिअत्थो दट्ठब्बो। तथा हि "कतमं न खो"तिआदिना मग्गमेव दस्सेति । पटिपदन्ति ब्रह्मलोकगामिमग्गस्स पुब्बभागपटिपदं ।
अञ्जसायनोति उजुमग्गस्स वेवचनं परियायद्वयस्स अतिरेकत्थदीपनतो यथा "पदट्ठान"न्ति । दुतियविकप्पे अञ्जससद्दो उजुकपरियायो । निय्यातीति निय्यानियो, सो एव निय्यानिकोति दस्सेति "निय्यायन्तो"ति इमिना। निय्यानिको निय्यातीति च एकन्तनिय्यानं वुत्तं, गच्छन्तो हुत्वा गच्छतीति अत्थो। कस्मा मग्गो “निय्याती''ति वुत्तो नन्वेस गमने अब्यापारोति ? सच्चं । यस्मा पनस्स निय्यातु-पुग्गलवसेन निय्यानभावो लब्भति, तस्मा निय्यायन्तपुग्गलस्स योनिसो पटिपज्जनवसेन निय्यायन्तो मग्गो "निय्याती"ति वुत्तो। करोतीति अत्तनो सन्ताने उप्पादेति । तथा उप्पादेन्तोयेव हि तं पटिपज्जति नाम । सह ब्येति वत्ततीति सहब्यो, सहवत्तनको, तस्स भावो सहब्यताति वुत्तं "सहभावाया'ति । सहभावोति च सलोकता, समीपता वा वेदितब्बा । तथा चाह "एकट्ठाने पातुभावाया"ति । सकमेवाति अत्तनो आचरियेन पोक्खरसातिना कथितमेव | थोमेत्वाति “अयमेव उजुमग्गो अयमञ्जसायनो''तिआदिना पसंसित्वा । तथा पग्गण्हित्वा भारद्वाजोपि सकमेव अत्तनो आचरियेन तारुक्खेन कथितमेव आचरियवादं थोमेत्वा पग्गण्हित्वा विचरतीति योजना। तेन वुत्तन्ति यथा तथा वा अभिनिविठ्ठभावेन पाळियं वुत्तं ।
५२१-५२२. अनिय्यानिकावाति अप्पाटिहारिकाव, अञ्जमअस्स वादे दोसं दस्सेत्वा अविपरीतत्थदस्सनत्थं उत्तररहिता एवाति अत्थो । तुलन्ति मानपत्थतुलं । अञमञवादस्स आदितोव विरुद्धग्गहणं विग्गहो, स्वेव विवदनवसेन अपरापरं उप्पन्नो विवादोति आह "पुब्बुप्पत्तिको"तिआदि । दुविधोपि एसोति विग्गहो, विवादोति द्विधा वुत्तोपि एसो विरोधो । नानाआचरियानं वादतोति नानारुचिकानं आचरियानं वादभावतो । नानावादो नानाविधो वादोति कत्वा, अधुना पन “नानाआचरियानं वादो नानावादो''ति पाठो।।
५२३. एकस्सापीति तुम्हेसु द्वीसु एकस्सापि । एकस्मिन्ति सकवादपरवादेसु एकस्मिम्पि । संसयो नत्थीति “मग्गो नु खो, न मग्गो''ति विचिकिच्छा. नत्थि, अञ्जसानञ्जसाभावे पन संसयो । तेन वुत्तं “एस किरा''तिआदि एवं सतीति यदि
375
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456