Book Title: Silakkhandhavagga Abhinava Tika Part 2
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri

View full book text
Previous | Next

Page 398
________________ नचोदनारहसत्थुवण्णना येनाति लोभधम्मेन । तत्थ सम्पादेहीति तस्मिं पटिपत्तिधम्मे पतिट्ठितं कत्वा सम्पादेहि | कायवङ्कादिविगमेन उजुं करोहि । ५१४. सस्सरूपकानि तिणानीति सस्ससदिसानि नीवारादितिणानि । ५१५. एवं चोदनं अरहतीति वुत्तनयेन सावकेसु अप्पोस्सुक्कभावापादने नियोजनवसेन चोदनं अरहति, न पठमो विय " एवरूपो तव लोभधम्मो ''तिआदिना, न च दुतियो विय " अत्तानमेव ताव तत्थ सम्पादेही "तिआदिना । कस्मा ? सम्पादित अत्तहितताय ततियस्स । (२.१२.५१४-५१७) नचोदनारहसत्थुवण्णना ५१६. न चोदनारहोति एत्थ यस्मा चोदनारहता नाम सत्थुविप्पटिपत्तिया वा सावकविप्पटिपत्तिया वा उभयविप्पटिपत्तिया वा होति, तयिदं सब्बम्पि इमस्मिं सत्थरि नत्थि, तस्मा न चोदनारहोति इममत्थं दस्सेतुं " अयञ्ही” तिआदि वृत्तं । अस्सवाति पटिस्सवा । ३७३ ५१७. मया गहिताय दिट्ठियाति सब्बसो अनवज्जे अनुपवज्जे सम्मापटिपन्ने, परेसञ्च सम्मदेव सम्मापटिपत्तिं दस्सेन्ते सत्थरि अभूतदोसारोपनवसेन मिच्छा हिताय निरयगामिनिया पापदिट्ठिया । नरकपपातन्ति नरकसङ्घातं महापपातं । पपतन्ति एत्थाति हि पपातो | धम्मदेसनाहत्थेनाति धम्मदेसनासङ्घातेन हत्थेन । सग्गमग्गथलेति सग्गगामिमग्गभूते पुञ्ञधम्मथले चातुमहाराजिकादिसग्गसोतापत्तिआदिमग्गसङ्घाते वा थले । सेसं सुवियमेव । इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय परमसुखमगम्भीरदुरनुबोधत्थपरिदीपनाय सुविमलविपुलपञ्ञावेय्यत्तियजननाय साधुविलासिनिया नाम लोहिच्चसुत्तवण्णनाय लीनत्थपकासना । लोहिच्चसुत्तवण्णना निट्ठिता । Jain Education International 373 For Private & Personal Use Only लीनत्थपकासनिया www.jainelibrary.org

Loading...

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456