Book Title: Silakkhandhavagga Abhinava Tika Part 2
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri

View full book text
Previous | Next

Page 397
________________ ३७२ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.१२.५१३-५१३) होति । “देवलोकगामिनिं पटिपदं पूरयमाना''ति वत्वा तं पटिपदं सरूपतो दस्सेतुं “दानं ददमाना"तिआदि वृत्तं । भवन्ति एत्थ यथारुचि सुखसमप्पिताति भवा, विमानानि । देवभावावहत्ता दिब्बा। वुत्तनयेनेव गभा। दानादयो देवलोकसंवत्तनिक पुञ्जविसेसा। दिब्बा भवाति इध देवलोकपरियापन्ना उपपत्तिभवा अधिप्पेता। तदावहो हि कम्मभवो पुब्बे गहितोति आह "देवलोके विपाकक्खन्धा'ति | तयोचोदनारहवण्णना ५१३. अनियामितेनेवाति अनियमितेनेव, “त्वं एवं दिठ्ठिको, एवं सत्तानं अनत्थस्स कारको''ति एवं अनुद्देसिकेनेव। सब्बलोकपत्थटाय लद्धिया समुप्पज्जनतो याव भवग्गा उग्गतं। मानन्ति “अहमेतं जानामि, अहमेतं पस्सामी'"ति एवं पवत्तं पण्डितमानं । भिन्दित्वाति विधमेत्वा, · जहापेत्वाति अत्थो। तयो सत्थारेति असम्पादितअत्तहितो अनोवादकरसावको च असम्पादितअत्तहितो ओवादकरसावको च सम्पादितअत्तहितो अनोवादकरसावको चेति इमे तयो सत्थारे । चतुत्थो पन सम्मासम्बुद्धो न चोदनारहो, तस्मा "तं तेन पुच्छितो एव कथेस्सामी''ति चोदनारहेव तयो सत्थारे पठमं दस्सेति, पच्छा चतुत्थं सत्थारं । कामञ्चेत्थ चतुत्थो सत्था एको अदुतियो अनञसाधारणो, तथापि सो येसं उत्तरिमनुस्सधम्मानं वसेन “धम्ममयो कायो"ति वुच्चति, तेसं समुदायभूतोपि ते गुणावयवे सत्थुठ्ठानिये कत्वा दस्सेन्तो भगवा “अयम्पि खो लोहिच्च सत्था''ति अभासि । अाति य-कारलोपनिदेसो “सयं अभिञा''तिआदीसु (दी० नि० १.२८, ३७; म० नि० १.१५४, ४४४) विय, तदत्थे चेतं सम्पदानवचनन्ति दस्सेति "अञआया"तिआदिना। सावकत्तं पटिजानित्वा ठितत्ता एकदेसेनस्स सासनं करोन्तीति आह "निरन्तरं तस्स सासनं अकत्वा"ति । उक्कमित्वा उक्कमित्वाति कदाचि तथा करणं, कदाचि तथा अकरणञ्च सन्धाय विच्छावचनं, यदिच्छितं करोन्तीति अधिप्पायो । पटिक्कमन्तियाति अनभिरतिया अगारवेन अपगच्छन्तिया । तेन वुत्तं “अनिच्छन्तिया'तिआदि । एकायाति अदुतियाय इत्थिया, सम्पयोगन्ति मेथुनधम्मसमायोगं । एको इच्छेय्याति अदुतियो पुरिसो सम्पयोगं इच्छेय्याति आनेत्वा सम्बन्धो । ओसक्कनादिमुखेन इत्थिपुरिससम्बन्धनिदस्सनं गेहस्सितागेहस्सितअपेक्खवसेन तस्स सत्थुनो सावकेसु पटिपत्तिदस्सनत्थं । अतिविरत्तभावतो दगुम्पि अनिच्छमानं परम्मुखिं ठितं इत्थिं । लोभेनाति परिवारं निस्साय उप्पज्जनकलाभसक्कारलोभेन । ईदिसोति एवंसभावो सत्था । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456