Book Title: Silakkhandhavagga Abhinava Tika Part 2
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri

View full book text
Previous | Next

Page 395
________________ १२. लोहिच्चसुत्तवण्णना लोहिच्चब्राह्मणवत्थुवण्णना ५०१. एवं केवट्टसुत्तं संवण्णेत्वा इदानि लोहिच्चसुत्तं संवण्णेन्तो यथानुपुब्बं संवण्णनोकासस्स पत्तभावं विभावेतुं, केवट्टसुत्तस्सानन्तरं सङ्गीतस्स सुत्तस्स लोहिच्चसुत्तभावं वा पकासेतुं "एवं मे सुतं...पे०... कोसलेसूति लोहिच्चसुत्त"न्ति आह । सालवतिकाति कारणमन्तरेन इथिलिङ्गवसेन तस्स गामस्स नामं। गामणिकाभावेनाति केचि । वतियाति कण्टकसाखादिवतिया। लोहितो नाम तस्स कुले पुब्बपुरिसो, तब्सवसेन लोहितस्स अपच्चं लोहिच्चोति ब्राह्मणस्स गोत्ततो आगतनामं । ५०२. “किहि परो परस्स करिस्सती"ति परानुकम्पा विरहितत्ता लामकं। न तु उच्छेदसस्सतानं अञतरस्साति आह "न पना"तिआदि । दिट्ठिगतन्ति हि लद्धिमत्तं अधिप्पेतं, अञथा उच्च्छेदसस्सतग्गाहविनिमुत्तो कोचि दिट्ठिग्गाहो नाम नत्थीति तेसमञ्जतरं सिया। “उप्पन्नं होती"ति इदं मनसि, वचसि च उप्पन्नतासाधारणवचनन्ति दस्सेति "न केवलञ्चा"तिआदिना। सो किर...पे०... भासतियेवाति च तस्सा लद्धिया लोके पाकटभावं वदति । यस्मा पन अत्ततो अञो परो होति, तस्मा यथा अनुसासकतो अनुसासितब्बो परो, एवं अनुसासितब्बतोपि अनुसासकोति दस्सेतुं "परो"तिआदि वुत्तं । किं-सद्दापेक्खाय चेत्थ "करिस्सती"ति अनागतकालवचनं, अनागतेपि वा तेन तस्स कातब्बं नत्थीति दस्सनत्थं । कुसलं धम्मन्ति अनवज्जधम्मं निक्किलेसधम्मं, विमोक्खधम्मन्ति अत्थो । “परेसं धम्म कथेस्सामी"ति तेहि अत्तानं परिवारापेत्वा विचरणं किमत्थियं, आसयवुद्धस्सपि अनुरोधेन विना तं न होति, तस्मा अत्तना...पे०... विहातब्बन्ति वदति । तेनाह “एवंसम्पदमिदं पापकं लोभधम्मं वदामी''ति । 370 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456