Book Title: Silakkhandhavagga Abhinava Tika Part 2
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri

View full book text
Previous | Next

Page 396
________________ (२.१२.५०४-५१०-५११) लोहिच्चब्राह्मणानुयोगवण्णना ३७१ ५०४. "इथिलिङ्गवसेना'ति इमिना पुल्लिङ्गिकस्सपि अत्थस्स इथिलिङ्गसमझाति दस्सेति । सोति लोहिच्चब्राह्मणो। भारोति भगवतो परिसबाहुल्लत्ता, अत्तनो च बहुकिच्चकरणीयत्ता गरु दुक्करं । ५०८. कथाफासुकत्थन्ति कथासुखत्थं, सुखेन कथं कथेतुञ्चेव सोतुञ्चाति अत्थो । अयं उपासकोति रोसिकन्हापितं आह । अप्पेव नाम सियाति एत्थ पीतिवसेन आमेडितं दट्टब् । तथा हि तं "बुद्धगज्जित"न्ति वुच्चति । भगवा हि ईदिसेसु ठानेसु विसेसतो पीतिसोमनस्सजातो होति, तस्मा पीतिवसेन पठमं गज्जति, दुतियम्पि अनुगज्जति । किं विसेसं गज्जनमनुगज्जनन्ति वुत्तं "अय"न्तिआदि । आदो भासनं अल्लापो, सञ्जोगे परे रस्सो। तदुत्तरि सह भासनं सल्लापो। लोहिच्चब्राह्मणानुयोगवण्णना ५०९. समुदयसञ्जातीति आयुप्पादोति आह “भोगुप्पादो"ति। ततोति सालवतिकाय । लाभन्तरायकरोति धनधञलाभस्स अन्तरायकरो। अनुपुब्बो कपि-सद्दो आकङ्घनत्थोति दस्सेति "इच्छती"ति इमिना । अयं अट्ठकथातो अपरो नयो- सातिसयेन हितेन अनुकम्पको अनुग्गण्हनको हितानुकम्पीति । सम्पज्जतीति आसेवनलाभेन निप्पज्जति, बलवती होति अवग्गहाति अत्थो । तेन वुत्तं "नियता होती"ति । ५१०-५११. दुतियं उपपत्तिन्ति "ननु राजा पसेनदिकोसलो"तिआदिना वुत्तं दुतियं उपपत्तिं ठानं युत्तिं । कारणहि भगवा उपमामुखेन दस्सेति, इमाय च उपपत्तिया तुम्हे चेव अछे चाति लोहिच्चम्पि अन्तोकत्वा संवेजनं कतं होति । ये च इमे कुलपुत्ता दिब्बा गब्भा परिपाचेन्तीति योजना । उपनिस्सयसम्पत्तिया, आणपरिपाकस्स वा अभावेन असक्कोन्ता। कम्मपदेन अतुल्याधिकरणत्ता परिपाचेन्ति किरियाय विभत्तिविपल्लासेन उपयोगत्थे पच्चत्तवचनं। ये पन “परिपच्चन्ती"ति कम्मरूपेन पठन्ति, तेसं मते विभत्तिविपल्लासेन पयोजनं नत्थि कम्मकत्तुभावतो, अत्थो पनस्स दुतियविकप्पे वुत्तनयेन दानादिपुञ्जविसेसो वेदितब्बो । अहितानुकम्पादिता च तस्स तंसमङ्गीसत्तवसेन होति । दिवि भवाति दिब्बा। गब्भेन्ति परिपच्चनवसेन अत्तनि पबन्धेन्तीति गम्भा, देवलोका । "छन्नं देवलोकान"न्ति निदस्सनवचनमेतं । ब्रह्मलोकस्सापि हि दिब्बगब्भभावो लब्भतेव दिब्बविहारहेतुकत्ता । एवञ्च कत्वा "भावनं भावयमाना''ति इदम्पि वचनं समत्थितं 371 For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456