Book Title: Silakkhandhavagga Abhinava Tika Part 2
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri

View full book text
Previous | Next

Page 399
________________ १३. तेविज्जसुत्तवण्णना ५१८. एवं लोहिच्चसुत्तं संवण्णेत्वा इदानि तेविज्जसुत्तं संवण्णेन्तो यथानुपुब्बं संवण्णनोकासस्स पत्तभावं विभावेतुं, लोहिच्चसुत्तस्सानन्तरं सङ्गीतस्स सुत्तस्स तेविज्जसुत्तभावं वा पकासेतुं “एवं मे सुतं...पे०... कोसलेसूति तेविज्जसुत्त"न्ति आह । नामन्ति नाममत्तं । दिसावाचीसद्दतो पयुज्जमानो एनसद्दो अदुरत्थे इच्छितो, तप्पयोगेन च पञ्चमियत्थे सामिवचनं, तस्मा “उत्तरेना"ति पदेन अदूरत्थजोतनं, पञ्चमियत्थे च सामिवचनं दस्सेतुं “मनसाकटतो अविदूरे उत्तरपस्से"ति वुत्तं । “दिसावाचीसद्दतो पञ्चमीवचनस्स अदूरत्थजोतनतो अदूरत्थं दस्सेतुं एनसद्देन एवं वुत्त'न्ति केचि, सत्तमियत्थे चेतं ततियावचनं “पुब्बेन गामं रमणीय"न्तिआदीसु विय । “अक्खरचिन्तका पन एन-सहयोगे अवधिवाचिनि पदे उपयोगवचनं इच्छन्ति, अत्थो पन सामिवसेनेव इच्छितो, तस्मा इध सामिवचनवसेनेव वुत्त"न्ति (दी० नि० टी० १.५१८) अयं आचरियमति । तरुणअम्बरुक्खसण्डेति तरुणम्बरुक्खसमूहे । रुक्खसमुदायस्स हि वनसमा । ५१९. कुलचारित्तादिसम्पत्तियाति एत्थ आदिसद्देन मन्तज्झेनाभिरूपतादिसम्पत्तिं सङ्गण्हाति । तत्थ तत्थाति तस्मिं तस्मिं देसे, कुले वा। ते निवासट्ठानेन विसेसेन्तो "तत्था"तिआदिमाह। मन्तसज्झायकरणथन्ति आथब्बणमन्तानं सज्झायकरणत्थं । तेन वुत्तं "अक्षेसं बहूनं पवेसनं निवारेत्वा''ति । नदीतीरेति अचिरवतिया नदिया तीरे । मग्गामग्गकथावण्णना ५२०. जवचारन्ति चङ्कमेन, इतो चितो च विचरणं । सो हि जवासु किलमथविनोदनत्थं चरणतो “जङ्घविहारो, जवचारो"ति च वुत्तो। तेनाह पाळियं "अनुचङ्कमन्तानं अनुविचरन्तान''न्ति । चुण्णमत्तिकादि न्हानीयसम्भारो। तेन वुत्तन्ति 374 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456