Book Title: Silakkhandhavagga Abhinava Tika Part 2
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri

View full book text
Previous | Next

Page 393
________________ ३६८ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ अत्थो । असुभन्ति असुन्दरं, अनिट्ठन्ति अत्थो । तेनाह “ इट्ठानिट्ठारम्मणं पनेवं कथितन्ति दीघं रस्सं अणुं थूलं सुभासुभन्ति तीसुपि ठानेसु रूपायतनमुखेन उपादारूपस्सेव गहणं भूतरूपानं विसुं गहितत्ताति दट्ठब्बं । “कत्थ आपो च पथवी, तेजो वायो न गाधती 'ति हि भूतरूपानि विसुं गय्हन्ति । नामन्ति वेदनादिक्खन्धचतुक्कं । तहि आरम्मणाभिमुखं नमनतो, नामकरणतो च " नाम "न्ति वुच्चति । हेट्ठा " दीघं रस्स "न्तिआदिना वुत्तमेव इध रूप्पनट्ठेन रूपसञ्जय गहितन्ति दस्सेति “ दीघादिभेद "न्ति इमिना । आदिसद्देन आपादीनञ्च सङ्ग्रहो । यस्मा वा दीघादिसमञ्ञा न रूपायतनवत्थुकाव, अथ खो भूतरूपवत्थुकापि । तथा हि सण्ठानं फुसनमुखेनपि गय्हति, तस्मा दीघरस्सादिग्रहणेन भूतरूपम्पि गय्हतेवाति इममत्थं विञ्ञापेतुं "दीघादिभेदं रूप" मिच्चेव वृत्तं । किं आगम्माति किं अधिगन्त्वा किस्स अधिगमनहेतु। “ उपरुज्झती 'ति इदं अनुप्पादनिरोधं सन्धाय वृत्तं, न खणनिरोधन्ति आह " असेसमेतं नप्पवत्तती 'ति । Jain Education International ४९९. तत्र वैय्याकरणं भवतीति अनुसन्धिवचनमत्तं चुण्णियपाठं व वेय्याकरणवचनभूतं विज्ञाणन्तिआदिं सिलोकमाहाति अधिप्पायो । विज्ञातब्बन्ति विसि आणेन ञतब्बं, सब्बञाणुत्तमेन अरियमग्गञाणेन पच्चक्खतो जानितब्बन्ति अत्थो । तेनाह “ निब्बानस्सेतं नामन्ति । निदस्सीयतेति निदस्सनं चक्खुविज्ञेय्यं, न निदस्सन अनिदस्सनं, अचक्खुविज्ञेय्यन्ति अत्थं वदन्ति । निदस्सनं वा उपमा, तदेतस्स नत्थीति अनिदस्सनं । न हि निब्बानस्स निच्चस्स एकभूतस्स अच्चन्तपणीतसभावस्स सदिस् निदस्सनं कुतोचि लब्भतीति । यं अहुत्वा सम्भोति, हुत्वा पटिवेति, तं सङ्घ उदयवयन्तेहि सअन्तं, असङ्घतस्स पन निब्बानस्स निच्चस्स ते उभोपि अन्ता न सन्ति ततो एव नवभावापगमसङ्घाता जरतापि तस्स नत्थीति वुत्तं " उप्पादन्तो वा "तिआदि । त उप्पादन्तोति उप्पादावत्था । वयन्तोति भङ्गावत्था | ठितस्स अञ्ञथत्तन्तोति जरता वृत्ता अवसेसग्गहणेन ठितावत्था अनुञ्ञाता होति । तित्थस्साति पानतित्थस्स । तत्थ निब्बचन दस्सेति “तही "तिआदिना । पपन्तीति पकारेन पिवन्ति । तथा हि आचरियेन त् " पपन्ति एत्थाति पपन्ति वृत्तं । एत्थ हि पपन्ति पानतित्थ "न्ति ( दी० नि० टी० १.४९९, निरुत्तिनयेन, यथारुतलक्खणेन वा प-कारस्स भ-कारो कतो। सब्बतोति सब्बकम्मट्ठानमुखतो । तेनाह “अट्ठतिसाय कम्मट्ठानेसु येन येन मुखेना "ति । अय अट्ठकथातो अपरो नयो- पकारेन भासनं जोतनं पभा, सब्बतो पभा अस्साति सब्बतोपभं, केनचि अनुपक्किलिट्ठताय समन्ततो पभस्सरं विसुद्धन्ति अत्थो । ए निब्बानेति निमित्ते भुम्मं दस्सेति “ इदं निब्बानं आगम्मा "ति इमिना । येन निब्बानमधिगतं (२.११.४९९-४९९) 368 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456