Book Title: Silakkhandhavagga Abhinava Tika Part 2
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri

View full book text
Previous | Next

Page 392
________________ (२.११.४९४-४९८) तीरदस्सीसकुणूपमावण्णना ३६७ ४९४. आगमनपुब्बभागे निमित्तन्ति ब्रह्मनो आगमनस्स पुब्बभागे उप्पज्जनकनिमित्तं । उदयतो पुब्बभागेति आनेत्वा सम्बन्धो । इमेति ब्रह्मकायिका । वेय्याकरणेनाति ब्याकरणेन | अनारद्धचित्तोति अनाराधितचित्तो अतुट्ठचित्तो । वादन्ति दोसं । विक्खेपन्ति वाचाय विविधा खेपनं । ४९५. कुहकत्ताति वुत्तनयेन अभूततो अ सं विम्हापेतुकामत्ता। "गुहकत्ता"ति पठित्वा गुम्हितुकामत्ताति अत्थम्पि वदन्ति केचि । तीरदस्सीसकुणूपमावण्णना ४९७. पदेसेनाति एकदेसेन, उपादिन्नकेन सत्तसन्तानपरियापन्नेनाति अत्थो । अनुपादिनकपीति अनिन्द्रियबद्धेपि । निप्पदेसतोति अनवसेसतो। तस्माति तथा पुच्छितत्ता, पुच्छाय अयुत्तभावतोति अधिप्पायो। पुच्छामूळ्हस्साति पुच्छितुमजाननतो पुच्छाय सम्मूळहस्स। वितथपञ्हो हि "पुच्छामूळहो"ति वुच्चति यथा “मग्गमूळहो'"ति । पुच्छाय दोसं दस्सेत्वाति तेन कतपुच्छाय पुच्छिताकारे दोसं विभावेत्वा । पुच्छाविस्सज्जनन्ति तथा सिक्खापिताय अवितथपुच्छाय विस्सज्जनं । यस्मा विस्सज्जनं नाम पुच्छानुरूपं, पुच्छासभागेन विस्सज्जेतब्बतो, न च तथागता विरज्झित्वा कतपुच्छानुरूपं विरज्झित्वाव विस्सज्जेन्ति, अत्थसभागताय च विस्सज्जनस्स पुच्छका तदत्थं अनवबुज्झन्ता सम्मुव्हन्ति, तस्मा पुच्छं सिक्खापेत्वा अवितथपुच्छाय विस्सज्जनं बुद्धानमाचिण्णन्ति वेदितब् । तेनाह "कस्मा"तिआदि । दुविज्ञापयोति यथावुत्तकारणेन दुविज्ञापेतब्बो । ४९८. न पतिद्वातीति पच्चयं कत्वा न पतिठ्ठहति । “कत्था'"ति इदं निमित्ते भुम्मन्ति आह "किं आगम्मा"ति। अप्पतिद्वाति अप्पच्चया, सब्बेन सब्द समुच्छिन्नकारणाति अत्थो। उपादिन्नंयेवाति इन्द्रियबद्धमेव । यस्मा एकदिसाभिमुखं सन्तानवसेन बहुधा सण्ठिते रूपप्पबन्धे दीघसञ्जा, तमुपादाय ततो अप्पकं सण्ठिते रस्ससञ्जा, तदुभयञ्च विसेसतो रूपग्गहणमुखेन गम्हति, तस्मा "सण्ठानवसेना"तिआदि वुत्तं । अप्पपरिमाणे रूपसङ्घाते अणुसचा, तदुपादाय ततो महति थूलसा , इदम्पि द्वयं विसेसतो · रूपग्गहणमुखेन गव्हतीति आह "इमिनापी"तिआदि। "पि-सद्देन चेत्थ 'सण्ठानवसेन उपादारूपं वुत्तन्ति एत्थापि वण्णमत्तमेव कथितन्ति इममत्थं समुच्चिनाती"ति वदन्ति । वण्णसद्दो हेत्थ रूपायतनपरियायोव | सुभन्ति सुन्दरं, इठ्ठन्ति 367 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456