Book Title: Silakkhandhavagga Abhinava Tika Part 2
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri
View full book text ________________
दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.११.४८८-४९१-४९३)
वचनत्थलक्खणरसपच्चुपट्टानपदट्ठान-समुट्ठानकलापचुण्णनानत्तेकत्तविनिब्भोगाविनिब्भोगसभागविसभागअज्झत्तिकबाहिरसङ्गहपच्चयसमन्नाहारपच्चयविभागाकारतो, ससम्भारस पससम्भारविभत्तिसलक्खणसङ्केपसलक्खणविभत्तिआकारतो चाति सब्बेन आकारेन ।
__ ४८८. दिब्बन्ति एत्य पञ्चहि कामगुणेहि समङ्गीभूता हुत्वा विचरन्ति, कीळन्ति, जोतेन्ति चाति देवा, देवलोका। ते यन्ति उपगच्छन्ति एतेनाति देवयानियो यथा “निय्यानिका"ति (ध० स० दुकमातिका ९७) एत्थ अनीयसद्दो कत्वत्थे, तथा इध करणत्थेति दट्ठब्बं । तथा हि वुत्तं "तेन हेसा"तिआदि । वसं वत्तेन्तोति एत्थ वसवत्तनं नाम यथिच्छितट्ठानगमनं । तन्ति इद्धिविधञाणं । चत्तारो महाराजानो एतेसं इस्सराति चातुमहाराजिका। कस्मा पनेस समीपे ठितं सदेवकलोकपज्जोतं भगवन्तं अपुच्छित्वा दूरे देवे उपसङ्कमीति चोदनमपनेति "समीपे ठित"न्तिआदिना । “ये देवा मग्गफललाभिनो, तेपि तमत्थं एकदेसेन जानेय्युं, बुद्धविसयो पनायं पञ्हो पुच्छितो''ति चिन्तेत्वा “न जानामा'"ति आहंसु । तेनाह "बुद्धविसये"तिआदि । न लब्भाति न सक्का, अज्झोत्थरणं नामेत्थ पुच्छाय निब्बाधनन्ति वुत्तं "पुनप्पुनं पुच्छती"ति । "हत्थतो मोचेस्सामा"ति वोहारवसेन वुत्तं, हन्द नं दूरमपनेस्सामाति वुत्तं होति । अभिक्कन्ततराति एत्थ अभिसद्दो अतिसद्दत्थोति आह “अतिक्कन्ततरा''ति, रूपसम्पत्तिया चेव पञापटिभानादिगुणेहि च अम्हे अभिभुय्य परेसं कामनीयतराति अत्थो। पणीततराति उळारतरा। तेन वुत्तं "उत्तमतरा"ति ।
४९१-४९३. सहस्सक्खो पन सक्को अभिसमेतावी आगतफलो वितसासनो, सो कस्मा तं भिक्खु उपायेन निय्योजेसीति अनुयोगमपनेति “अयं पन विसेसो"तिआदिना ।
खज्जोपनकन्ति रत्तिं जलन्तं खुद्दककिमि । धमन्तो वियाति मुखवातं देन्तो विय । अत्थि चेवाति एदिसो महाभूतपरियेसको पुग्गलो नाम विज्जमानो एव भवेय्य, मया अपेसितोयेव पच्छा जानिस्सतीति अधिप्पायो। ततोति तथा चिन्तनतो परं । इद्धिविधञाणस्सेव अधिप्पेतत्ता देवयानियसदिसोव। “देवयानियमग्गोति वा...पे०... अभिजात्राणन्ति वा सब्बमेतं इद्धिविधज्ञाणस्सेव नाम"न्ति इदं पाळियं, अट्ठकथासु च तत्थ तत्थ आगतरुळिहनामवसेन वुत्तं । सब्बासुपि इ भिञासु देवयानियमग्गादिएकचित्तक्खणिकअप्पनादिनामं यथारहं सम्भवति ।
366
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456