Book Title: Silakkhandhavagga Abhinava Tika Part 2
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri

View full book text
Previous | Next

Page 390
________________ (२.११.४८७-४८७) भूतनिरोधेसकवत्थुवण्णना ३६५ किलेसवातेहि च अनुपहन्तब्बतो। अद्धानं तिट्ठनतो निय्यातीति इधापि फलेन हेतुनो अनुमानं । निय्यानिकताय हि तं अद्धनियं। तस्माति यथावुत्तकारणतो, तेन च उपारम्भादि, अनुपारम्भादिञ्चाति उभयं यथाक्कम उभयत्थ गारव्हपासंसभावानं हेतुभावेन पच्चामसति । भूतनिरोधेसकवत्थुवण्णना ___४८७. अनिय्यानिकभावदस्सनत्थन्ति यस्मा महाभूतपरियेसको भिक्खु पुरिमेसु द्वीसु पाटिहारियेसु वसिप्पत्तो सुकुसलोपि समानो महाभूतानं अपरिसेसनिरोधसङ्घातं निब्बानं नावबुज्झि, तस्मा तदुभयानि निय्यानावहत्ताभावतो अनिय्यानिकानीति तेसं अनिय्यानिकभावदस्सनत्थं । निय्यानिकभावदस्सनत्थन्ति अनुसासनीपाटिहारियं तक्करस्स एकन्ततो निय्यानावहन्ति तस्सेव निय्यानिकभावदस्सनत्थं । एवं एतिस्सा देसनाय मुख्यपयोजनं दस्सेत्वा इदानि अनुसङ्गिकपयोजनं दस्सेतुं "अपिचा"तिआदि आरद्धं । निय्यानमेव हि एतिस्सा देसनाय मुख्यपयोजनं तस्स तदत्थभावतो। बुद्धानं पन महन्तभावो अनुसङ्गिकपयोजनं अत्थापत्तियाव गन्तब्बतो । कीदिसो नामेस भिक्खूति आह “यो महाभूते"तिआदि । परियेसन्तोति अपरियेसं निरुज्झनवसेन महाभूते गवेसन्तो, तेसं अनवसेसनिरोधं वीमंसन्तोति वुत्तं होति । विचरित्वाति धम्मताय चोदियमानो परिचरित्वा । धम्मतासिद्धं किरेतं, यदिदं तस्स भिक्खुनो तथा विचरणं यथा अभिजातियं महापथविकम्पादि । विस्सज्जोकासन्ति विस्सज्जट्टानं, "विस्सज्जकर"न्तिपि पाठो, विस्सज्जकन्ति अत्थो । तस्माति बुद्धमेव पुच्छित्वा निक्कसत्ता, तस्सेव विस्सज्जितुं समत्थतायाति वुत्तं होति | महन्तभावप्पकासनत्थन्ति सदेवके लोके अनञसाधारणस्स बुद्धानं महन्तभावस्स महानुभावताय दीपनत्थं । इदञ्च कारणन्ति "सब्बेसम्पि बुद्धानं सासने एदिसो एको भिक्खु तदानुभावप्पकासको होती"ति इमम्पि कारणं । कत्थाति निमित्ते भुम्मं, कस्मिं ठाने कारणभूतेति अत्थं दस्सेतुं "किं आगम्मा"ति वुत्तं, किं आरम्मणं पच्चयभूतं अधिगन्त्वा अधिगमनहेतूति अत्थो। तेनाह "किं पत्तस्सा"ति । किमारम्मणं पत्तस्स पुग्गलस्स निरुज्झन्तीति सम्बन्धो, हेतुगब्भविसेसनमेतं । तेति महाभूता। अप्पवत्तिवसेनाति पुन अनुप्पज्जनवसेन। सब्बाकारेनाति 365 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456