Book Title: Silakkhandhavagga Abhinava Tika Part 2
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri
View full book text ________________
३६४
दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२
(२.११.४८६-४८६)
"चित्ताचारं ञत्वा"ति इमिना आदेसनापाटिहारियं दस्सेति, "धम्मं देसेसी"ति इमिना अनुसासनीपाटिहारियं, "विकुब्बनं दस्सेत्वा"ति इमिना इद्धिपाटिहारियं । महानागाति महाखीणासवा अरहन्तो । “नागो''ति हि अरहतो अधिवचनं नत्थि आगु पापमेतस्साति कत्वा । यथाह सभियसुत्ते
“आगुं न करोति किञ्चि लोके.
सब्बसंयोगे विसज्ज बन्धनानि । सब्बत्थ न सज्जती विमुत्तो,
नागो तादि पवुच्चते तथत्ता'ति ।। (सु० नि० ५२७; महानि० ८०; चूळनि० २७, १३९)
अट्ठकथायं पनेत्थ "धम्मसेनापतिस्स धम्मदेसनं सुत्वा पञ्चसता भिक्खू सोतापत्तिफले पतिहिंसु । महामोग्गल्लानस्स धम्मदेसनं सुत्वा अरहत्तफले''ति (दी० नि० अट्ठ० १.४८६) वुत्तं । सङ्घभेदकक्खन्धकपाळियं पन “अथ खो तेसं भिक्खूनं आयस्मता सारिपुत्तेन आदेसनापाटिहारियानुसासनिया, आयस्मता च महामोग्गल्लानेन इद्धिपाटिहारियानुसासनिया ओवदियमानानं अनुसासियमानानं विरजं वीतमलं धम्मचक्खं उदपादि 'यं किञ्चि समुदयधम्म, सब्बं तं निरोधधम्म'न्ति" (चूळव० ३४५) उभिन्नम्पि थेरानं धम्मदेसनाय तेसं धम्मचक्खुपटिलाभोव दस्सितो, तयिदं विसदिसवचनं दीघभाणकानं, खन्धकभाणकानञ्च मतिभेदेनाति दट्ठब्बं । सङ्गाहकभासिता हि अयं पाळि, अट्ठकथा च तेहेव सङ्गहमारोपिता, अपिच पाळियं उपरिमग्गफलम्पि सङ्गहेत्वा “धम्मच उदपादी"ति वुत्तं यथा तं ब्रह्मायुसुत्ते, (म० नि० २.३४३) चूळराहुलोवादसुत्ते (म० नि० ३.४१६) चाति वेदितब्बं ।
"अनुसासनीपाटिहारियं पन बुद्धानं सततं धम्मदेसना"ति सातिसयताय वुत्तं । सउपारम्भानि यथावुत्तेन पतिरूपकेन उपारम्भितब्बतो। सदोसानि परारोपितदोससमुच्छिन्दनस्स अनुपायभावतो। सदोसत्ता एव अद्धानं न तिट्ठन्ति चिरकालट्ठायीनि न होन्ति । अद्धानं अतिद्वनतो न निय्यन्तीति फलेन हेतुनो अनुमानं ।
अनिय्यानिकताय हि तानि अनद्धनियानि । अनुसासनीपाटिहारियं अनुपारम्भं विसुद्धिप्पभवतो, विसुद्धिनिस्सयतो च। ततोयेव निहोस। न हि तत्थ पुब्बापरविरोधादिदोससम्भवो अस्थि । निद्दोसत्ता एव अद्धानं तिट्ठति परप्पवादवातेहि,
364
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456