Book Title: Silakkhandhavagga Abhinava Tika Part 2
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri

View full book text
Previous | Next

Page 387
________________ ३६२ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.११.४८५-४८६) आदेसनापाटिहारियवण्णना ४८५. कामं "चेतसिक"न्ति इदं ये चेतसि नियुत्ता चित्तेन सम्पयुत्ता, तेसं साधारणवचनं, साधारणे पन गहिते चित्तविसेसो दस्सितो नाम होति । सामञजोतना च विसेसे अवतिद्वति, तस्मा चेतसिकपदस्स यथाधिप्पेतमत्थं दस्सेन्तो "सोमनस्सदोमनस्सं अधिप्पेत"न्ति आह । सोमनस्सग्गहणेन चेत्थ तदेकट्ठा रागादयो, सद्धादयो च धम्मा दस्सिता होन्ति, दोमनस्सग्गहणेन दोसादयो । वितक्कविचारा पन सरूपेनेव दस्सिता । पि-सद्दस्स वत्तब्बसम्पिण्डनत्थो सुविओय्योति आह "एवं तव मनो"ति, इमिना पकारेन तव मनो पवत्तोति अत्थो । केन पकारेनाति वुत्तं "सोमनस्सितो वा"तिआदि । “एवम्पि ते मनोति इदं सोमनस्सिततादिमत्तदस्सनं, न पन येन सोमनस्सितो वा दोमनस्सितो वा, तं दस्सनन्ति तं चित्तं दस्सेतुं पाळियं "इतिपि ते चित्त"न्ति वुत्तं । इतिसद्दो चेत्थ निदस्सनत्थो “अत्थीति खो कच्चान अयमेको अन्तो"तिआदीसु (सं० नि० १.२.१५; २.३.९०) विय। तेनाह "इदञ्चिदञ्च अत्थ"न्ति । पि-सद्दो इधापि वुत्तसम्पिण्डनत्थो । परस्स चिन्तं मनति जानाति एतायाति चिन्तामणि न-कारस्स ण-कारं कत्वा, सा एव पुब्बपदमन्तरेन मणिका। चिन्ता नाम न चित्तेन विना भवतीति आह "परेसं चित्तं जानाती"ति। "तस्सा किर विज्जाय साधको पुग्गलो तादिसे देसे, काले च मन्तं परिजप्पित्वा यस्स चित्तं जानितुकामो, तस्स दिठ्ठसुतादिविसेससञ्जाननमुखेन चित्ताचारं अनुमिनन्तो कथेती''ति केचि । “वाचं निच्छरापेत्वा तत्थ अक्खरसल्लक्खणवसेन कथेती"ति अपरे । सा पन विज्जा पदकुसलजातकेन (जा० १.९.४९ आदयो) दीपेतब्बा। अनुसासनीपाटिहारियवण्णना ४८६. पवत्तेन्ताति पवत्तनका हुत्वा, पवत्तनवसेन वितक्केथाति वुत्तं होति । एवन्ति हि यथानुसिट्ठाय अनुसासनिया विधिवसेन, पटिसेधवसेन च पवत्तिआकारपरामसनं, सा च अनुसासनी सम्मावितक्कानं, मिच्छावितक्कानञ्च पवत्तिआकारदस्सनवसेन तत्थ आनिसंसस्स, आदीनवस्स च विभावनत्थं पवत्तति । अनिच्चसञ्जमेव, न निच्चसञ्ज । पटियोगीनिवत्तनत्थहि एव-कारग्गहणं । इधापि एवं-सद्दस्स अत्थो, पयोजनञ्च वुत्तनयेनेव वेदितब् । इदं-गहणेपि एसेव नयो । पञ्चकामगुणिकरागन्ति निदस्सनमत्तं तदञरागस्स चेव दोसादीनञ्च पहानस्स इच्छितत्ता, तप्पहानस्स च तदरागादिखेपनस्स उपायभावतो 362 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456