Book Title: Silakkhandhavagga Abhinava Tika Part 2
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri
View full book text ________________
(२.१०.४४७-४४९)
सुभमाणवकवत्थुवण्णना
तस्सेव
४४७. कालो नाम उपसङ्कमनस्स युत्तपत्तकालो, समयो नाम पच्चयसामग्गी, अत्थतो पनेस तज्जं सरीरबलञ्चेव तप्पच्चयपरिस्सयाभावो च । उपादानं नाम आणेन तेसं गहणं सल्लक्खणन्ति आह " पञ्ञाया" तिआदि । " स्वे गमनकालो भविस्सती " ति इमिना कालं, “काये"तिआदिना समयञ्च सरूपतो दस्सेति । फरिस्तीति फरणवसेन ठस्सति ।
४४८. चेतियरट्ठेति चेतिरट्ठे । य-कारेन हि पदं व ेत्त्वा एवं वृत्तं । “चेतिरट्ठतो अञ्ञ विसुंयेवेकं रट्ठ" न्तिपि वदन्ति । “यस्मा मरणं नाम तादिसानं दसबलानं रोगवसेनेव होति, तस्मा येन रोगेन तं जातं, तस्स सरूपपुच्छा, कारणपुच्छा, मरणहेतुकचित्तसन्तापपुच्छा, तस्स च सन्तापस्स सब्बलोकसाधारणता, तथा मरणस्स च अप्पटिकरणता’”ति एवमादिना मरणपटिसनुत्तं सम्मोदनीयं कथं कथेसीति दस्सेतुं “भो आनन्दाति आदि वृत्तं । " को नामा" तिआदिना हि रोगं पुच्छति, “किं भगवा परिभुञ्जी "ति इमिना कारणं, "अपिचा' 'तिआदिना चित्तसन्तापं, “सत्था नामा'' तिआदिना तस्स सब्बलोकसाधारणतं, "एका दानी" तिआदिना मरणस्स अप्पटिकरणतं दस्सेतीति दट्ठब्बं | महाजानीति महाहानि । यत्राति येन कारणेन परिनिब्बुतो, तेन को दानि अञ मरणा मुच्चिस्सतीतिआदिना योजेतब्बं । इदानीति च अत्तनो मनसिकारं पति वोहारमत्तेन वृत्तं । लज्जिस्तीति लज्जा विय भविस्सति, विज्जिस्सतीति अत्थो । पीतभेसज्जानुरूपं आहार भोजनं पोराणाचिण्णन्ति आह “ पीत ... पे० ... दत्वा "ति ।
३५७
हुत्वाति पाठसेसो सन्तिकावचरभावस्स विसेसनतो । मारो पापिमा विय न रन्धगवेसी, उत्तरमाणवो विय च न वीमंसनाधिप्पायो, अपि तु खलु उपट्टाको हुत्वा सन्तिकावचरोति हि विसेसेति । न रन्धगवेसीति न छिद्दगवेसी । येसु धम्मेसूति विमोक्खुपायेसु निय्यानिकधम्मेसु । धरन्तीति अधुना तिट्ठन्ति, पवत्तन्तीति अत्थो ।
Jain Education International
४४९. अत्थतो पयुत्तताय सद्दपयोगस्स सद्दपबन्धलक्खणानि तीणि पिटकानि तदत्थभूतेहि सीलादीहि तीहि धम्मक्खन्धेहि सङ्गय्हन्तीति वुत्तं “तीणि पिटकानि तीहि खन्धेहि सङ्गहेत्वा"ति | सङ्घित्तेन कथितन्ति “ तिण्णं खो माणव खन्धान "न्ति एवं गणनतो, सामञ्ञतो च सङ्क्षेपेनेव कथितं । " कतमेसं तिष्ण' "न्ति अयं अदिट्ठजोतनापुच्छायेव, न कथेतुकम्यतापुच्छा | माणवस्सेव हि अयं पुच्छा, न थेरस्साति आह " माणवो "तिआदि । अञ्ञत्थ पन ईदिसेसु ठानेसु कथेतुकम्यतापुच्छायेव दिस्सति न अदिट्ठजोतनापुच्छा । इध
357
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456