Book Title: Silakkhandhavagga Abhinava Tika Part 2
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri
View full book text ________________
३५८
दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२
पन अट्ठकथायं एवं वुत्तं, तदेतं अट्ठकथापमाणतो पच्चेतब्बं । तदा पवत्तमानहि पच्चक्खं कत्वा अट्ठकथम्पि सङ्गहमारोपिंसु । कथेतुकम्यतापुच्छाभावे पनस्स थेरस्सेव वचनता सिया |
सीलक्खन्धवण्णना
Jain Education International
४५०-४५३. सीलक्खन्धस्साति एत्थ पदत्थविपल्लासकारी इतिसद्दो लुत्तो, अत्थनिसो विय सद्दनिद्देसो वा, यथारुतो च इतिसद्दो आद्यत्थो, पकारत्थो वा, तेन "अरियस्स समाधिक्खन्धस्स...पे०... पतिट्ठपेसी" ति अयं पाठो गहितोति दट्ठब्बं । तेन वुत्तं " तेसु दस्सितेसू "ति, तेसु तीसु खन्धेसु उद्देसवसेन दस्सितेसूति अत्थो । भगवता वृत्तनयेनेवाति सामञ्ञफलादीसु (दी० नि० १.१९४) देसितनयेनेव तेन इमस्स सुत्तस्स बुद्धभासितभावं दस्सेतीति वेदितब्बं । सासने न सीलमेव सारोति अरियमग्गसारे भगवतो सासने यथादस्सितं सीलं सारो एव न होति सारवतो महतो रुक्खस्स पपटिकट्ठानिकत्ता । अट्ठापयुत्त हि एवसद्दी यथाठाने न योजेतब्बो । यज्जेवं कस्मा तमिध गहितन्ति आह "केवल "न्तिआदि । झानादिउत्तरिमनुस्सधम्मे अधिगन्तुकामस्स अधिट्ठानमत्तं तत्थ अप्पतिट्ठितस्स तेसमसम्भवतो । वुत्तहि “सीले पतिट्ठाय नरो सपञ्ञो "तिआदि (सं० नि० १.१.२३, १९२; पेटको० २२) अथ वा सासने न सीलमेव सारोति कामञ्चेत्थ सासने मग्गफलसीलसङ्घातं लोकुत्तरसीलम्पि सारमेव, तथापि न सीलक्खन्धो एव सारो होति, अथ खो समाधिक्खन्धोपि पञ्ञाक्खन्धोपि सारो एवाति एवम्पेत्थ यथापयत्तेन एवसद्देन अत्थो वेदितब्बो, पुरिमोयेव पनत्थो युत्ततरी । तथा हि वुत्तं " इतो उत्तरी "तिआदि । अञ्ञम्पि कत्तब्बन्ति सेसखन्धद्वयं ।
समाधिक्खन्धवण्णना
४५४. कस्मा पनेत्थ थंरो समाधिक्खन्धं पुट्ठोपि इन्द्रियसंवरादिके विस्सज्जेसि, ननु एवं सन्ते अञ्ञ पुट्ठो अञ्ञ ब्याकरोन्तो अम्बं पुट्टो लबुजं ब्याकरोन्तो विय होतीति ईदिसी चोदना इध अनोकासाति दस्सेन्तो " कथञ्च... पे०... आरभी "ति आह, तेनेत्थ इन्द्रियसंवरादयोपि समाधिउपकारकतं उपादाय समाधिक्खन्धपक्खिकभावेन उद्दिट्ठाति दस्सेति । ये ते इन्द्रियसंवरादयोति सम्बन्धो । अभिञासनाय अवसरोति कत्वा रूपज्झानानेव आगतानि, न अरूपज्झानानि । रूपावचरचतुत्थज्झानपादिका हि सपरिभण्डा छपि
रूपावचरचतुत्थज्झानदेसनानन्तरं
अभिञायो ।
यस्मा पन
(२.१०.४५०-४५३-४५४)
358
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456