Book Title: Silakkhandhavagga Abhinava Tika Part 2
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri

View full book text
Previous | Next

Page 381
________________ ३५६ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.१०.४४५-४४५) "भवपटिच्छन्नं नाम एवरूपं सुनखपटिसन्धिअन्तरं पाकटं समणस्स गोतमस्स, अद्धा एस सब्बञ्जू"ति भगवति पसत्रचित्तो। अङ्गविज्जापाठको किरेस । तेनस्स एतदहोसि “इमं धम्मपण्णाकारं कत्वा समणं गोतमं पहं पुच्छिस्सामी''ति, ततो सो चुद्दस पञ्हे अभिसङ्घरित्वा भगवन्तं पुच्छि। तेन वुत्तं “चुद्दस पन्हे पुच्छित्वा"ति । तत्थ चुद्दस पहेति "दिस्सन्ति हि भो गोतम मनुस्सा अप्पायुका, दिस्सन्ति दीघायुका । दिस्सन्ति बव्हाबाधा, अप्पाबाधा । दुब्बण्णा, वण्णवन्तो। अप्पेसक्खा, महेसक्खा | अप्पभोगा, महाभोगा । नीचकुलीना, उच्चाकुलीना । दिस्सन्ति दुप्पञ्जा, दिस्सन्ति पञ्चवन्तो । को नु खो भो गोतम हेतु को पच्चयो, येन मनुस्सानंयेव सतं मनुस्सभूतानं दिस्सन्ति हीनपणीतता'"ति (म० नि० ३.२८९) इमे चूळकम्मविभङ्गसुत्ते आगते चुद्दस पन्हे । “कम्मस्सका माणव सत्ता कम्मदायादा"तिआदिना (म० नि० ३.२८९) सङ्घपतो, वित्थारतो च विस्सज्जनपरियोसाने भगवन्तं सरणं गतो। अङ्गसुभताय "सुभो" तिस्स नामं। माणवोति पन महल्लककालेपि तरुणवोहारेन नं वोहरति । अत्तनो भोगगामतोति तुदिगामतो आगन्त्वा तङ्क्षणिकं वसति । तेनेव पाळियं “केनचिदेव करणीयेना''ति वुत्तं । ४४५. “एका च मे का अत्थी"ति इमिना उपरि पुच्छियमानस्स पञ्हस्स पगेव तेन अभिसङ्घतभावं दस्सेति । माणवकन्ति खुद्दकमाणवं “एकपुत्तको, (म० नि० २.२९६, ३५३; पारा० २६) पियपुत्तको"तिआदीसु विय क-सद्दस्स खुद्दकत्थे पवत्तनतो। विसभागवेदनाति दुक्खवेदना। सा हि कुसलकम्मनिब्बत्ते अत्तभावे उप्पज्जनकसुखवेदनापटिपक्खभावतो “विसभागवेदना'ति च कायं गाळ्हा हुत्वा बाधनतो पीळनतो “आबाधो"ति च वच्चति । कीदिसा पन साति आह "या एकदेसे"तिआदि । एकदेसे उप्पज्जित्वाति सरीरेकदेसे उट्ठहित्वापि अपरिवत्तिभावकरणतो अयपट्टेन आबन्धित्वा विय गण्हाति, इमिना बलवरोगो आबाधो नामाति दस्सेति । किच्छजीवितकरोति असुखजीवितावहो, इमिना दुब्बलो अप्पमत्तको रोगो आतङ्को नामाति दस्सेति । उट्ठानन्ति सयननिसज्जादितो उट्ठहनं, तेन यथा तथा अपरापरं सरीरस्स परिवत्तनं वदति । गरुकन्ति भारियं अकिच्चसिद्धिकं । गिलानस्सेव काये बलं न होतीति सम्बन्धो । लहट्टानेन चेत्थ गेलञाभावो पुच्छितो। हेट्ठा चतूहि पदेहि अफासुविहाराभावं पुच्छित्वापि इदानि पुन फासुविहारभावं पुच्छति, तेन सविसेसो एत्थ फासुविहारो पुच्छितोति विज्ञायति । असतिपि हि अतिसयत्थजोतने सद्दे अत्थापत्तितो अतिसयत्थो लब्भतेव यथा “अभिरूपस्स कञा दातब्बा''ति । तेनाह “गमनहाना''तिआदि । पुरिमं आणापनवचनं, इदं पन पुच्छितब्बाकारदस्सनन्ति अयमिमेसं विसेसोति दस्सेति “अथस्सा"तिआदिना।। 356 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456