Book Title: Silakkhandhavagga Abhinava Tika Part 2
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri
View full book text ________________
(२.१०.४४४-४४४)
सुभमाणवकवत्थुवण्णना
३५५
वि जातिको किञ्चिपि वयमकत्वा आयमेव उप्पादेन्तो घरेवसे घरावासमनुतिद्वैय्याति लोभादेसितपटिपत्तिं उपदिसति ।
अदानमेव सिक्खापेत्वा सिक्खापनहेतु लोभाभिभूतताय तस्मिंयेव घरे सुनखो हुत्वा निब्बत्ति । लोभवसिकस्स हि दुग्गति पाटिकङ्खा, "जनवसभो नाम यक्खो हुत्वा निब्बत्ती"ति (दी० नि० अट्ठ० १.१५०) एत्थ वुत्तनयेन अत्थो वेदितब्बो । पुब्बपरिचयेन अतिविय पियायति। वुत्तहि “पुब्बेव सन्निवासेना"तिआदि। (जा० १.२.१७४) निक्खन्तेति केनचिदेव करणीयेन बहि निग्गते । सुभं माणवं अनुग्गण्हितुकामो एककोव भगवा पिण्डाय पाविसि। भुक्कारन्ति “भु भू"ति सुनखसद्दकरणं । “भो भो"ति ब्राह्मणसमुदाचारेन परिभवित्वा परिभवनहेतु | “भोवादि नाम सो होति, सचे होति सकिञ्चनो''ति (ध० प० ३९६; सु० नि० ६२५) हि वुत्तं । ननु च हेट्ठा “अदानमेव सिक्खापेत्वा सुनखो हुत्वा निब्बत्तो"ति आह, कस्मा पनेत्थ “पुब्बेपि मं 'भो भो'ति परिभवित्वा सुनखो जातो"ति वदतीति ? तथा निब्बत्तिया तदुभयसाधारणफलत्ता । आनिसंसफलन्हि साधारणकम्मेनपि जातं, न विपाकफलं विय एककम्मेनेवाति दट्ठब्बं । अवीचिं गमिस्ससि कतोकासस्स कम्मस्स पटिबाहितुमसक्कुणेय्यभावतो। “जानाति मं समणो गोतमो''ति विप्पटिसारी हुत्वा। उद्घनन्तरेति चुल्लिकन्तरे | नन्ति सुनखं ।
तं पवत्तिन्ति भगवता यथावुत्तकारणं | ब्राह्मणचारित्तस्स अपरिहापिततं सन्धाय, तथा पितरं उक्कंसेन्तो "ब्रह्मलोके निब्बत्तो"ति आह । मुखारुल्हन्ति सयंपटिभानवसेन मुखमारुळ्हं । तं पवत्तिं पुच्छीति “सुतमेतं भो गोतम मय्हं पिता सुनखो हुत्वा निब्बत्तो"ति तुम्हेहि वुत्तं, “किमिदं सच्चं वा असच्चं वा''ति पुच्छि। तथैव वत्वाति यथा पुब्बे सुनखस्स वुत्तं, तथैव वत्वा । अविसंवादनत्थन्ति सच्चापनत्थं, “तोदेय्यब्राह्मणो सुनखो हुत्वा निब्बत्तो"ति वचनस्स अविसंवादनेन अत्तनो अविसंवादिभावदस्सनत्थन्ति वुत्तं होति । अप्पोदकन्ति अप्पकेन उदकेन सम्पादितं । मधुपायासन्ति सादुरसं, मधुयोजितं वा पायासं । तथा अकासि, यथा भगवता वुत्तं । “सब्बं दस्सेसीति बुद्धानुभावेन सो सुनखो तं सब्बं नेत्वा दस्सेसि, न जातिस्सरताय । भगवन्तं दिस्वा भुक्करणं पन पुरिमजातिसिद्धवासनावसेना''ति (दी० नि० टी० १.४४४) एवं आचरियेन वुत्तं । उपरिपण्णासके पन चूळकम्मविभङ्गरुत्तट्ठकथायं “सुनखो ‘ञातोम्हि इमिना'ति रोदित्वा हुं हुन्ति करोन्तो धननिधानट्ठानं गन्त्वा पादेन पथविं खणित्वा सञ्ज अदासी"ति (म० नि० अट्ठ० ३.२८९) जातिस्सराकारमाह, वोमंसित्वा गहेतब्बं ।
355
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456