Book Title: Silakkhandhavagga Abhinava Tika Part 2
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri
View full book text ________________
१०. सुभत्तवण्णना
सुभमाणवकवत्थुवण्णना ४४४. एवं पोट्ठपादसुत्तं संवण्णेत्वा इदानि सुभसुत्तं संवण्णेन्तो यथानुपुब्बं संवण्णनोकासस्स पत्तभावं विभावेतुं, पोट्टपादसुत्तस्सानन्तरं सङ्गीतस्स सुत्तस्स सुभसुत्तभावं वा पकासेतुं "एवं मे सुतं...पे०... सावत्थियन्ति सुभसुत्त"न्ति आह । अनुनासिकलोपेन “अचिर परिनिब्बते''ति वुत्तन्ति दस्सेति “अचिरं परिनिब्बुते"ति इमिना यथा पोट्ठपादसुत्ते “अप्पाटिहीरक तं भासितं सम्पज्जती"ति, अचिरं परिनिब्बुतस्स अस्साति वा अचिरपरिनिब्बुतो यथा “अचिरपक्कन्तो, मासजातो"ति । अत्थमत्तं पन दस्सेतुं एवं वुत्तं । अचिरपरिनिब्बुतेति च सत्थु परिनिब्बुतभावस्स चिरकालतापटिक्खेपेन आसन्नतामत्तं दस्सितं, कालपरिच्छेदो पन न दस्सितोति तं दस्सेन्तो "परिनिब्बानतो"तिआदिमाह । विसाखपुण्णमितो उद्धं याव जेट्टपुण्णमी, ताव कालं सन्धाय "मासमत्ते"ति वुत्तं । मत्तसद्देन पन तस्स कालस्स किञ्चि असम्पुण्णतं जोतेति । तुदिसञितो गामो निवासो एतस्साति तोदेय्यो। तं पनेस यस्मा सोणदण्डो (दी० नि० १.३००) विय चम्पं, कूटदन्तो (दी० नि० १.३२३) विय च खाणुमतं अज्झावसति, तस्मा वुत्तं "तस्स अधिपतित्ता"ति, इस्सरभावतोति अत्थो। अयम्पि हि रञो पसेनदिकोसलस्स पुरोहितब्राह्मणो । पुत्तम्पि आहाति सुभं माणवम्पि ओवदन्तो आह ।
अञ्जनानन्ति अक्खिअञ्जनत्थाय घंसितअञ्जनानं । वम्मिकानन्ति किमिसमाहटवम्मिकानं सञ्चयं दिस्वाति सम्बन्धो। मधूनन्ति मक्खिकमधूनं । समाहारन्ति मकरन्दसन्निचयं । पण्डितो घरमावसेति यस्मा अप्पतरप्पतरेपि गव्हमाने भोगा खीयन्ति, अप्पतरप्पतरेपि च सञ्चियमाने वड्डन्ति, तस्मा यथावुत्तमुपमत्तयं पञ्जाय दिस्वा
354
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456