Book Title: Silakkhandhavagga Abhinava Tika Part 2
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri
View full book text ________________
(२.९.४३९-४४३-४३९-४४३)
तयोअत्तपटिलाभवण्णना
३५१
कथेन्तोपि भगवा परतो परमत्थकथंयेव कथेतीति आह “तस्सा"तिआदि । “आदितोव सम्मुतिकथं कथेती"ति हि वदन्तो परतो परमत्थकथम्पि कथेतीति दीपेति, इतरत्थ पन "आदितोव कथेती"ति अवदन्तो सब्बत्थपीति। "तथा"तिआदिना कथाद्वयकथने परियायन्तरं विभावेति । बोधेत्वाति वेनेय्यज्झासयानुरूपं तथा तथा देसेतब्बमत्थं जानापेत्वा, इमिना पन इममत्थं दस्सेति- कत्थचि सम्मुतिकथापुब्बिका परमत्थकथा होति पुग्गलज्झासयवसेन, कत्थचि परमत्थकथापुब्बिका सम्मुतिकथा, इति विनेय्यदम्मकुसलस्स सत्थु वेनेय्यज्झासयवसेन तथा तथा देसना पवत्ततीति । सब्बत्थ पन भगवा धम्मतं अविजहन्तो एव सम्मुतिमनुवत्तति, सम्मुति अपरिच्चजन्तोयेव धम्मतं विभावेति, नं तत्थ अभिनिवेसातिधावनानि । वुत्तज्हेतं भगवता "जनपदनिरुत्तिं नाभिनिविसेय्य, समवं नातिधावेय्या''ति (दी० नि० टी० १.४३९-४४३) ।
पठमं सम्मुतिकथाकथनं पन वेनेय्यवसेन येभुय्येन बुद्धानमाचिण्णन्ति तं कारणेन सद्धिं दस्सेन्तो “पकतिया पनातिआदिमाह । लूखाकाराति वेनेय्यानमनभिसम्बुज्झनवसेन लूखसदिसा । ननु च सम्मुति नाम परमत्थतो अविज्जमानत्ता अभूता, तं कथं बुद्धा कथेन्तीति वुत्तं "सम्मुतिकथं कथेन्तापी"तिआदि । सच्चमेवाति तथमेव । सभावमेवाति सम्मुतिभावेन तंसभावमेव । तेनाह "अमुसावा"ति । परमत्थस्स पन सच्चादिभावे वत्तब्बमेव नत्थि ।
को पनिमेसं सम्मुतिपरमत्थधम्मानं विसेसोति ? यस्मिं भिन्ने, बुद्धिया वा अवयवविनिब्भोगे कते न तंसा , सो घटपटादिप्पभेदो सम्मुति, तब्बिपरियायतो परमत्थो । न हि कक्खळफुसनादिसभावे अयं नयो लब्भति । एवं सन्तेपि वुत्तनयेन सम्मुति च सच्चसभावा एवाति आह "दुवे सच्चानि अक्खासी"तिआदि । तत्थ दुवे सच्चानि अक्खासीति नानादेसभासाकुसलो तिण्णं वेदानमत्थसंवण्णनको आचरियो विय नानाविधसम्मुतिपरमत्थकुसलो भगवा वेनेय्यज्झासयानुरूपं दुवेयेव सच्चानि अक्खासीति अत्थो । तं सरूपतो, परिमाणतो च दस्सेति "सम्मुतिं परमत्थञ्च, ततियं नूपलब्भती"ति इमिना । वदतं वरोति सब्बेसं वदन्तानं वरो | लोकसङ्केतमत्तसिद्धा सम्मुति। परमो उत्तमो अविपरीतो यथाभूतसभावो परमत्थो।
इदानि नेसं सच्चसभावं सह कारणेन दस्सेतुं “सङ्केतवचन"न्ति गाथा वुत्ता । यस्मा लोकसम्मुतिकारणं, तस्मा सङ्केतवचनं सच्चं, यस्मा च धम्मानं भूतलक्खणं, तस्मा
351
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456