Book Title: Silakkhandhavagga Abhinava Tika Part 2
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri
View full book text ________________
(२.९.४२१-४२२)
चित्तहत्थिसारिपुत्तपोट्ठपादवत्थुवण्णना
३४३
४२१. समन्ततो निग्गण्हनवसेन तोदनं विज्झनं सत्रितोदकं। मनोगणादीनं विसेसनस्स नपुंसकलिङ्गेन निद्दिद्वत्ता "वाचाय सन्नितोदकेना"ति वुत्तं । तेनाह "वचनपतोदकेना"ति । अथ वा "वाचाया"ति इदं “सन्नितोदकेना"ति एत्थ करणवचनं दट्ठब्बं । “वचनपतोदकेना"ति हि वचनेन पतोदकेनाति अत्थो, “वाचाया''ति वा सम्बन्धे सामिवचनं । वाचाय सन्नितोदनकिरियाय सज्झब्भरितमकंसूति योजेतब् । "सज्झब्भरित"न्ति एतस्स “सं अधि अभि अरिभ''न्ति पदच्छेदो, समन्ततो भुसं अरितन्ति अत्थो, सतमत्तेहि तत्तकेहि विय विविधेहि परिब्बाजकवाचातोदनेहि तदिं सति वुत्तं होति । तथा हि वुत्तं "उपरि विज्झिंसू'ति । सभावतो विज्जमानन्ति परमत्थसभावतो उपलब्भमानं, न पकतिआदि विय अनुपलब्भमानं । तच्छन्ति सच्चं । तथन्ति अविपरीतं । अत्थतो वेवचनमेव तं पदत्तयं । नवलोकुत्तरधम्मेसूति विसये भुम्मं, ते धम्मे विसयं कत्वा । ठितसभावन्ति अवट्ठितसभावं, तदुप्पादकन्ति अत्थो। लोकुत्तरधम्मनियामनियतन्ति लोकुत्तरधम्मसम्पापननियामेन नियतं । इदानि पन "लोकुत्तरधम्मनियामत''न्ति पाठो, सो न पोराणो आचरियेन अनुद्धटत्ता । कस्मा पनेसा पटिपदा धम्मद्वितता धम्मनियामताति आह "बुद्धानही"तिआदि । साति पटिपदा । एदिसाति “धम्मट्टितत' 'न्तिआदिना वुत्तप्पकारा ।
चित्तहत्थिसारिपुत्तपोट्टपादवत्थुवण्णना ४२२. हत्थिं सारेति दमेतीति हथिसारी, हत्थाचरियो। सुखुमेसु अत्यन्तरेसूति खन्धायतनादीसु सुखुमञाणगोचरेसु धम्मेसु । अभिधम्मिको किरेस । कुसलोति पुब्बेपि बुद्धसासने कतपरिचयताय छेको । तादिसे चित्तेति गिहिभावचित्ते । इतरो पन तं सुत्वाव न विब्भमि, पब्बज्जायमेव अभिरमीति अधिप्पायो । गिहिभावे आनिसंसकथाय कथितत्ताति एत्थ सीलवन्तस्स भिक्खुनो तथा कथनेन विब्भमने नियोजितत्ता इदानि सयम्पि सीलवा एव हुत्वा छ वारे विब्भमीति अधिप्पायो गहेतब्बो । कम्मसरिक्खकेन हि कम्मफलेन भवितब्बं । कथेन्तानन्ति अनादरे सामिवचनं । महासावकस्स कथितेति महासावकभूतेन महाकोटिकत्थेरेन अपसादनवसेन कथिते, कथननिमित्तं पतिद्वं लद्धं असक्कोन्तोति अत्थो । "विभमित्वा गिही जातो"ति इदं सत्तमवारमिव वुत्तं । धम्मपदट्ठकथायं (ध० प० अट्ठ० १.३ चित्तहत्थत्थेरवत्थु) पन कुदालपण्डितजातके (जा० अट्ठ० १.१.७ कुद्दालजातकवण्णना) च छक्खत्तुमेव विब्भमनवारो वुत्तो । गिहिसहायकोति गिहिकाले सहायको । अपसक्कन्तोपि नामाति अपि नाम अपसक्कन्तो, गारय्हवचनमेतं । पब्बजितुं वट्टतीति पब्बज्जा वट्टति |
343 For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Loading... Page Navigation 1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456