Book Title: Silakkhandhavagga Abhinava Tika Part 2
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri
View full book text ________________
३४२
दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२(२.९.४१८-४२०-४१८-४२०)
इमस्स विभागस्स दुब्बिभागत्ता दुज्जानं एतं नानत्तं । “यज्जेतं दुज्जानं ताव तिट्टतु, अनं पनत्थं भगवन्तं पुच्छामी"ति चिन्तेत्वा तथा पटिपन्नतं दस्सेतुं “अथ परिब्बाजको"तिआदि वुत्तं । अञो वा सञ्जातोति सञ्जासभावतो अञसभावो वा अत्ता होतूति अत्थो । अधुना पन “अञा वा सञ्जा"ति पाठो दिस्सति । अस्साति अत्तनो ।
लोकीयति दिस्सति, पतिठ्ठहति वा एत्थ पुञपापं, तब्बिपाको चाति लोको, अत्ता । सो हिस्स कारको, वेदको चाति इच्छितो । दिद्विगतन्ति “सस्सतो अत्ता च लोको चा"तिआदि (दी० नि० १.३१; उदा० ५५) नयपवत्तं दिविगतं । न हेस ट्ठिाभिनिवेसो दिट्ठधम्मिकादिअत्थनिस्सितो तदसंवत्तनतो। यो हि तं संवत्तनको, सो “तं निस्सितो"ति वत्तब्बतं लभेय्य यथा तं पुञाणसम्भारो। एतेनेव नयेन न धम्मनिस्सिततापि संवण्णेतब्बा | ब्रह्मचरियस्स आदि आदिब्रह्मचरियं, तदेव आदिब्रह्मचरियकं यथा “विनयो एव वेनयिको"ति (पारा० अट्ठ० ८)। तेनाह "सिक्खत्तयसङ्घातस्सा"तिआदि | सब्बम्पि वाक्यं अन्तोगधावधारणं तस्स अवधारणफलत्ताति वुत्तं "आदिमत्त"न्ति । तदिध अधिसीलसिक्खाव । सा हि सिक्खत्तयसङ्गहिते सासनब्रह्मचरिये आदिभूता, न अञत्थ विय आजीवट्ठमकादि आदिब्रह्मचरियकन्ति दस्सेति “अधिसीलसिक्खामत्त"न्ति इमिना । निबिन्दनत्थायाति उक्कण्ठितभावाय । “अभिजाननायाति जातपरिञावसेन अभिजाननत्थाय । सम्बुज्झनत्थायाति तीरणपहानपरिञावसेन सम्बोधनत्थाया''ति वदन्ति | अपिच अभिजाननायाति अभिज्ञापञ्जावसेन जाननाय । तं पन वट्टस्स पच्चक्खकरणमेव होतीति आह “पच्चक्खकिरियाया"ति। सम्बुज्झनत्थायाति परिञाभिसमयवसेन पटिवेधत्थाय । दिट्ठाभिनिवेसस्स संसारवट्टे निब्बिदाविरागनिरोधुपसमासंवत्तनं वट्टन्तोगधत्ता, तस्स वट्टसम्बन्धनतो च । तथा अभिञासम्बोधनिब्बानासंवत्तनञ्च दट्ठब्बं ।
कामं तण्हापि दुक्खसभावा एव, तस्सा पन समुदयभावेन विसुं गहितत्ता "तण्हं ठपेत्वा"ति वुत्तं । पभावनतोति उप्पादनतो। दुक्खं पभावेन्तीपि तण्हा अविज्जादिपच्चयन्तरसहिता एव पभावेति, न केवलाति आह "सप्पच्चया'ति । अप्पवत्तीति अप्पवत्तिनिमित्तं । न पवत्तन्ति एत्थ दुक्खसमुदया, एतस्मिं वा अधिगतेति हि अप्पवत्ति। दुक्खनिरोधं निब्बानं गच्छति, तदत्थञ्च सा पटिपज्जितब्बाति दुक्खनिरोधगामिनिपटिपदा। मग्गपातुभावोति मग्गसमुप्पादो। फलसच्छिकिरियाति फलस्साधिगमवसेन पच्चक्खकरणं । तं आकारन्ति तं तुण्हीभावसङ्खातं गमनलिङ्ग आरोचेन्तो विय, न पन अभिमुखं आरोचेति ।
Jain Education International
For Private 342 'sonal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456