Book Title: Silakkhandhavagga Abhinava Tika Part 2
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri
View full book text
________________
३४६
दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२
(२.९.४२६-४२९)
हि दस्सनेन, तदनुगतेन च आणेन गहितपुब्बानीति अत्थो। एवञ्च कत्वा "सरीरसण्ठानादीनीति समरियादवचनं समस्थितं होति । "अप्पाटिहीरकत"न्ति अयं अनुनासिकलोपनिद्देसोति आह "अप्पाटिहीरकं त"न्ति । तं वचनं अप्पाटिहीरकं सम्पज्जतीति सम्बन्धो । अप्पाटिहीरपदे अनुनासिकलोपो, “कतन्ति च एकं पदन्ति केचि, तदयुत्तं समाससम्भवतो, अनुनासिकलोपस्स च अवत्तब्बत्ता । एवमेत्थ वण्णयन्तिपटिपक्खहरणतो पटिहारियं, तदेव पाटिहारियं। अत्तना उत्तरविरहितवचनं । पाटिहारियमेवेत्थ “पाटिहीरक"न्ति वुत्तं परेहि वुच्चमानउत्तरेहि सउत्तरत्ता, न पाटिहीरकन्ति अप्पाटिहीरकं। विरहत्थो चेत्थ अ-सहो। तेनाह "पटिहरणविरहित"न्ति । सउत्तरहि वचनं तेन उत्तरवचनेन पटिहरीयति विपरिवत्तीयति, तस्मा उत्तरवचनं पटिहरणं नाम, ततो विरहितन्ति अत्थो। तस्मा एव निय्यानस्स पटिहरणमग्गस्स अभावतो “अनिय्यानिक''न्ति वत्तब्बतं लभति । तेन वुत्तं “अनिय्यानिक"न्ति ।
४२६. विलासो इथिलीळा, यो “सिङ्गारभावजा किरिया"तिपि उच्चति । आकप्पो केसबन्धवत्थग्गहणादिआकारविसेसो, वेससंविधानं वा । आदिसहेन हावादीनं सङ्गहो । हावाति हि चातुरियं वुच्चति ।
तयोअत्तपटिलाभवण्णना
४२८. आहितो अहंमानो एत्थाति अत्ता, अत्तभावोति आह "अत्तभावपटिलाभो"ति। कथं दस्सेतीति वुत्तं “ओळारिकत्तभावपटिलाभेना"तिआदि । कामभवं दस्सेति इतरभवद्वयत्तभावतो ओळारिकत्ता । रूपभवं दस्सेति झानमनेन निब्बत्तं हुत्वा रूपीभावेन उपलब्भनतो । अरूपभवं दस्सेति अरूपीभावेन उपलब्भनतो । संकिलेसिका धम्मा नाम द्वादस अकुसलचित्तुष्पादा तदभावे कस्सचि संकिलेसस्स असम्भवतो। वोदानिया धम्मा नाम समथविपस्सना तासं वसेन सब्बसो चित्तवोदानस्स सिज्झनतो।
४२९. पटिपक्खधम्मानं असमुच्छेदे सति न कदाचिपि अनवज्जधम्मानं वा पारिपूरी, वेपुल्लं वा सम्भवति, समुच्छेदे पन सति सम्भवतीति मग्गफलपञानमेव गहणं दट्ठब्बं, ता हि सकिं परिपुण्णापि अपरिहीनधम्मत्ता परिपुण्णा एव भवन्ति । तरुणपीतीति उप्पन्नमत्ता अलद्धासेवना दुब्बलपीति । बलवतुट्ठीति पुनप्पुनं . उप्पत्तिया लद्धासेवना उपरिविसेसाधिगमस्स पच्चयभूता थिरतरा पीति । इदानि सोपतो पिण्डत्थं दस्सेन्तो “किं
346
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456