Book Title: Silakkhandhavagga Abhinava Tika Part 2
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri

View full book text
Previous | Next

Page 372
________________ (२.९.४२९-४२९) तयोअत्तपटिलाभवण्णना ३४७ वुत्त"न्तिआदिमाह । तत्थ यं विहारं सयं...पे०... विहरिस्सतीति अवोचुम्हाति सम्बन्धो । इदं वुत्तं होति- यं विहारं “संकिलेसिकवोदानियधम्मानं पहानाभिवुद्धिनिटुं पञ्जाय पारिपूरिवेपुल्लभूतं इमस्मिंयेव अत्तभावे अपरप्पच्चयेन जाणेन पच्चक्खतो सम्पादेत्वा विहरिस्सती"ति कथयिम्हाति । तत्थाति तस्मिं विहारे । तस्साति ओवादकरस्स भिक्खुनो । एवं विहरतोति वुत्तप्पकारेन विहरणहेतु, विहरन्तस्स वा । तन्निमित्तं पामोज्जं, पमोदप्पभवा पीति, तप्पच्चयभूतं पस्सद्धिद्वयं, तथा सूपट्ठिता सति, उक्कंसगतताय उत्तमञाणं। सुखो च विहारो भविस्सतीति योजना । कायचित्तपस्सद्धी हि “पस्सद्धी"ति वुत्ता, अयमेव वा पाठो । “नामकायपस्सद्धी''तिपि पठन्ति, तदयुत्तमेव पस्सद्धिद्वयस्स अविनाभावतो । कस्मा पनेस सुखो विहारोति आह "सब्बविहारसू"तिआदि, सब्बेसुपि इरियापथविहारादीसु सन्तपणीतताय इमस्सेव सुखत्ता “सुखो विहारो''ति वत्तब्बतं अरहतीति वुत्तं होति । कथं सुखोति वुत्तं "उपसन्तो परममधुरो'ति । पठमज्झाने पटिलद्धमत्ते हीनभावतो पीति दुब्बला पामोज्जपक्खिका, सुभाविते पन तस्मिं पगुणे सा पणीता बलवभावतो परिपुण्णकिच्चा पीतीति वुत्तं “पठमझाने पामोज्जादयो छपि धम्मा लब्भन्ती"ति । पामोज्जं निवत्ततीति दुब्बलपीतिसङ्घातं पामोज्जं छसु धम्मेसु निवत्तति हायति । वितक्कविचारक्खोभविरहितेन हि चतुक्कनयविभत्ते दुतियज्झाने सब्बदा पीति बलवती एव होति, न पठमज्झाने विय कदाचि दुब्बलाति एवं वुत्तं । पीति निवत्तति तप्पहानेनेव ततियज्झानस्स लब्भनतो । “सुखो विहारो''ति इमिना समाधि गहितोति आह "तथा चतुत्थे"ति । ये पन “सुखो विहारो'ति एतेन सुखं गहित''न्ति वदन्ति, तेसं मतेन सन्तवुत्तिताय उपेक्खापि चतुत्थज्झाने “सुख मिच्चेव भासिताति (विभं० अट्ठ० २३२; विसुद्धि० २.६४४; महानि० अट्ठ० २७; पटि० म० अट्ठ० १०५) कत्वा तथा वुत्तन्ति दट्ठब्बं । इमस्मिंयेव दीघनिकाये (दी० नि० १.४३२; ३.१६६, ३५८) आगतं अनेकधा देसनानयमुद्धरित्वा इध देसितनयं नियमेतुं "इमेसू"तिआदि वुत्तं । सुद्ध...पे०... कथितन्ति उपरिमग्गं अकथेत्वा केवलं विपस्सनापादकमेव झानं कथितं । चतूहि...पे०... कथिताति विपस्सनापादकभावेन झानानि कथेत्वा ततो परं विपस्सनापुब्बका चत्तारोपि मग्गा कथिता । चतुत्थज्झानिकफलसमापत्ति कथिताति पठमज्झानिकादिका फलसमापत्तियो अकथेत्वा चतुत्थज्झानिका एव फलसमापत्ति कथिता । पीतिवेवचनमेव कत्वाति द्विनं पीतीनं एकस्मिं चित्तुष्पादे अनुप्पज्जनतो पामोज्जं पीतिवेवचनमेव कत्वा, तदुभयं अभेदतो कत्वाति वुत्तं होति । पीतिसुखानं अपरिच्चत्तत्ता, "सुखो विहारो"ति च सातिसयस्स सुखविहारस्स गहितत्ता "दुतियज्झानिकफलसमापत्ति 347 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456