Book Title: Silakkhandhavagga Abhinava Tika Part 2
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri
View full book text ________________
३४८
(२.९.४३२-४३७-४३८)
नाम कथिताति वृत्तं । कामं पठमज्झानेपि पीतिसुखानि लब्भन्ति, तानि पन वितक्कविचारपरिक्खोभेन न तत्थ सन्तपणीतानि, इध च सन्तपणीतानेव अधिप्पेतानि, तस्मा दुतियज्झानिका एव फलसमापत्ति गहिता, न पठमज्झानिकाति दट्ठब्बं ।
दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२
४३२-४३७. विभावनत्थोति पकासनत्थो सरूपतो निरूपनत्थो " न समणो गोतमो ब्राह्मणे जिणे ...पे०... अभिवादेति वा पच्चुट्टेति वा आसनेन वा निमन्तेती 'तिआदीसु (अ० नि० ३.८.११; पारा० २) विय। तेनाह “अयं सो" तिआदि । "अयं अत्तपटिलाभो सो एवा "ति एवं सरूपतो विभावेत्वा पकासेत्वा । अयन्ति हि भगवता पुब्बे वृत्तं अत्तपटिलाभं आसन्नपच्चक्खभावेन पच्चामसति, सोति पन परेहि पुच्छियमानं परम्मुखभावेन । न नं एवं वदामाति एत्थ नन्ति ओळारिकमत्तपटिलाभं । सप्पाटिहीरकतन्ति एत्थ पुब्बे वृत्तनयेन अत्थो वेदितब्बो । परेहि चोदितवचनपटिहारकं सउत्तरवचनं सप्पाटिहीरकन्ति हि अयमेव विसेसो । तुच्छोति मुसा अभूतो । सोति मनोमयो, अरूपो वा अत्तपटिलाभो । स्वेवाति सो एव ओळारिको अत्तपटिलाभो । तस्मिं समये सच्चो होतीति तस्मिं पच्चुप्पन्नसमये विज्जमानो होति । अत्तपटिलाभोत्वेव निय्यातेसीति अत्तपटिलाभसद्देन तथा एव परियोसापेसि, न पन नं “ अत्तपटिलाभो”ति सङ्ख्यं गच्छतीति पञ्ञत्तिं सरूपतो नीहरित्वा दस्सेसीति अधिप्पायो । रूपादयो चेत्थ धम्माति रूपवेदनादयो एव एत्थ लोके सभावधम्मा । नाममत्तमेतन्ति रूपादिके पञ्चक्खन्धे उपादाय नामपञ्ञत्तिमत्तमेतं " अत्तपटिलाभो 'ति । एवरूपा वोहराति “ओळारिको अत्तपटिलाभो”तिआदिवोहारा । नामपञ्ञत्तिवसेनाति नामभूतपञ्ञत्तिमत्तवसेन । " अत्तपटिलाभो 'ति सङ्ख्यं गच्छती "ति निय्यातनत्थं ।
४३८. एवञ्च पन वत्वाति रूपादिके उपादाय पञ्ञत्तिमत्तमेतं अत्तपटिलाभोति इममत्थं ‘“यस्मिं चित्त समये 'तिआदिना वत्वा । पटिपुच्छित्वाति यथा परे पुच्छेय्युं, तथा कालविभागतो पटिपदानि पुच्छित्वा । विनयनत्थन्ति यथापुच्छितस्स अत्थस्स ञापनवसेन विनयनत्थाय | ये ते अतीता धम्माति अतीतसमये अतीतत्तपटिलाभस्स उपादानभूता रूपादयो धम्मा । ते एतरहि नत्थि निरुद्धत्ता । ततो एव " अहेसु "न्ति सङ्ख्यं गता | तस्मात उपादानस्स अतीतस्मियेव समये लब्भनतो । सोपीति तदुपादानो मे अत्तपटिलाभोपि । तस्मिंयेव समयेति अतीते एव समये । सच्चो अहोसीति भूतो विज्जमानो विय अहोसि | अनागतपच्चुप्पन्नानन्ति अनागतानञ्चेवपच्चुप्पन्नानञ्च रूपादिधम्मा उपादानभूतानं । तदा अभावाति तस्मिं अतीतसमये अभावा
अविज्जमानत्ता ।
Jain Education International
348
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456