Book Title: Silakkhandhavagga Abhinava Tika Part 2
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri

View full book text
Previous | Next

Page 366
________________ (२.९.४१८-४२०-४१८-४२०) साअत्तकथावण्णना ३४१ तदयुत्तं अत्थस्स विरुद्धत्ता, थेरेन च अनुद्धटत्ता। अपरापरं पवत्ताय सञाय उप्पादवयदस्सनतो उप्पादनिरोधं इच्छति। तथापि “सञा सञ्जा''ति पवत्तसमझें “अत्ता'"ति गहेत्वा तस्स अविच्छेदं परिकप्पेन्तो सस्सतं मजति । तेनाह "अत्तानं पन सस्सतं मचती"ति। तस्माति अपरापरं पवत्तसञाय नाममत्तेन सस्सतं मानतो । सजाय उप्पादनिरोधमत्ते अट्ठत्वा तदुत्तरि सस्सतग्गाहस्स गहणतो दोसं दस्सेतीति अधिप्पायो । तथेवाति यथा “रूपी अत्ता, मनोमयो अत्ता'"ति च वादद्वये अत्तनो असञता, एवञ्चस्स “अचेतनता"तिआदिदोसप्पसङ्गो दुन्निवारो, तथेव इमस्मिं वादेपीति अत्थो। मिच्छादस्सनेनाति अत्तदिट्ठिसङ्घातेन मिच्छाभिनिवेसेन । अभिभूतत्ताति अनादिकालभावितभावेन अज्झोत्थटत्ता, निवारितञाणचारत्ताति वुत्तं होति । येन सन्ततिघनेन, समूहघनेन च वञ्चितो बालो पबन्धवसेन पवत्तमानं धम्मसमूह मिच्छागाहवसेन “अत्ता''ति च “निच्चो"ति च अभिनिविस्स वोहरति, तं एकत्तसञ्जितं सन्ततिघनं, समूहघनञ्च विनिभुज्ज याथावतो जाननं घनविनिब्भोगो, सो च सब्बेन सब्बं तिथियानं नत्थि । तस्मा अयम्पि परिब्बाजको तादिसस्स जाणपरिपाकस्स अभावतो वुच्चमानम्पि नानत्तं नाञासीति आह "तं नानत्तं अजानन्तो"ति । सञा नामायं नानारम्मणा नानाक्खणे उप्पज्जति, वेति चाति वेदिकानं मतं । सञ्जाय उप्पादनिरोधं पस्सन्तोपि सज्ञामयं सञ्जाभूतं अत्तानं परिकप्पेत्वा यथावुत्तघनविनिब्भोगाभावतो निच्चमेव कत्वा दिट्ठिमञ्जनाय मञति। तथाभूतस्स च तस्स सण्हसुखुमपरमगम्भीरधम्मता न आयतेवाति इदं कारणं पस्सन्तेन भगवता “दुज्जानं खो'तिआदि वुत्तन्ति दस्सेन्तो "अथस्स भगवा"तिआदिमाह । दिद्विआदीसु “एवमेत''न्ति दस्सनं अभिनिविसनं दिदि । तस्सा एव पुब्बभागभूतं "एवमेत"न्ति निज्झानवसेन खमनं खन्ति। तथा रोचनं रुचि। “अञथायेवा''तिआदि तेसं दिट्ठिआदीनं विभज्ज दस्सनं । तत्थ अञथायेवाति यथा अरियविनये अन्तद्वयं अनुपगम्म मज्झिमपटिपदावसेन दस्सनं होति, ततो अञथायेव । अञदेवाति यं परमत्थतो विज्जति खन्धायतनादि, तस्स चापि अनिच्चतादि, ततो अञदेव परमत्थतो अविज्जमानं अत्तसस्सतादिकं तया खमते चेव रुच्चते चाति अत्थो । आभुसो युञ्जनं आयोगो। तेन वुत्तं "युत्तपयुत्तता"ति । पटिपत्तियाति परमत्तचिन्तनादिपरिब्बाजकपटिपत्तिया। आचरियस्स भावो आचरियकं, यथा तथा ओवादानुसासनं, तदस्सत्थीति आचरियको यथा “सद्धो"ति आह “अञत्था"तिआदि । अझस्मिं तित्थायतने तव आचरियभावो अत्थीति योजना । "तेना"तिआदि सह योजनाय यथावाक्यं दस्सनं । “अयं परमत्थो, अयं सम्मुती"ति 341 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456