Book Title: Silakkhandhavagga Abhinava Tika Part 2
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri
View full book text ________________
(२.९.४१२-४१३)
अहेतुकसञ्जुप्पादनिरोधकथावण्णा
. अहेतुकसञ्जुप्पादनिरोधकथावण्णना
४१२. घरमज्झेयेव पक्खलिताति यथा घरतो बहि गन्तुकामा पुरिसा मग्गं अनोतरित्वा घरविवरे समतले विवटङ्गणे एव पक्खलनं पत्ता, एवंसम्पदमिदन्ति अत्थो । असाधारणो हेतु, साधारणो पच्चयोति एवमादिविभागो अञ्ञत्र वृत्तो, इध पन तेन विभागेन पयोजनं नत्थि सञ्चाय अकारणभावपटिक्खेपपरत्ता चोदनायाति वुत्तं " कारणस्सेव नाम "न्ति। यं पन पाळियं वुत्तं "सहेतू हि पोट्टपाद सप्पच्चया पुरिसस्स सञ्ञ उप्पज्जन्तिपि निरुज्झन्तिपीति, तत्थ सहेतू सप्पच्चया उप्पज्जन्ति, उप्पन्ना पन निरुज्झन्तियेव, न तिट्ठन्तीति दस्सनत्थं "निरुज्झन्तिपी" ति वचनं, न तु निरोधस्स सहेतुसपच्चयतादस्सनत्थं । उप्पादोयेव हि सहेतुको, न निरोधो । यदि हि निरोधोपि सहेतुको सिया, तस्सपि पुन निरोधेन भवितब्बं अङ्कुरादीनं पुन अङ्कुरादिना विय, न च तस्स पुन निरोधो अत्थि, तस्मा वुत्तनयेनेव पाळिया अत्थो वेदितब्बो । अयञ्च खणनिरोधवसेन वुत्तो। यो पन यथापरिच्छिन्नकालवसेन सब्बसो अनुप्पादनिरोधो, सो " सहेतुको "ति वेदितब्बो तथारूपाय पटिपत्तिया विना अभावतो । तेनाह भगवा “सिक्खा एका सञ्ञ उप्पज्जति, सिक्खा एका सञ्ञ निरुज्झती 'ति ( दी० नि० १.४१२) ततो एव च अट्ठकथायम्पि (दी० नि० अट्ठ० १.४१३) वृत्तं “ सञ्ञाय सहेतुकं उप्पादनिरोधं दीपेतु"न्ति । एतञ्हि पाळिवचनं, अट्ठकथावचनञ्च अनुप्पादनिरोधं सन्धाय वुत्तन्ति दट्ठब्बं । सिक्खाति हेत्वत्थे पच्चत्तवचनं, य-कारलोपो वा “सङ्ख्यापि तम्हा वनपत्ता पक्कमितब्ब’'न्तिआदीसु (म० नि० १.१९२) विय । हेतुभावो चस्सा उपरि आवि भविस्सति । एकसद्दो च अञ्ञपरियायो, न सङ्ख्यावाची " इत्येके सतो सत्तस्सा' 'तिआदीसु ( दी० नि० १.८५ - ९१, ९४-९८ म० नि० ३.२१) वियाति आह “सिक्खाय एकच्चा सञ्ञा जायन्ती'ति । सेसपदेसुपि एसेव नयो
४१३. वित्थारेतुकम्यताति वित्थारेतुकामताय । पुच्छावसेनाति कथेतुकम्यतापुच्छावसेन, वित्थारेतुकम्यतापुच्छावसेनाति वा समासो । “पोट्टपादस्सेवायं पुच्छा "ति आसङ्काय “भगवा अवोचा "ति पाळियं वृत्तं । सञ्ञाय... पे०... दीपेतुं ता दस्सेन्तोति योजेतब्बं । तत्थाति तस्सं उपरि वक्खमानाय देसनाय । ततियाति अधिपञसिक्खा आगताति सम्बन्धो । “अयं... पे०... देसितोति एत्थ सम्मादिट्ठिसम्मासङ्कष्पवसेन आगता । कस्माति चे ? परियापन्नत्ता, सभावतो, उपकारतो च यथारहं पञ्ञाक्खन्धे अवरोधत्ता सङ्गहितत्ताति अधिप्पायो । तथा हि चूळवेदल्लसुत्ते वुत्तं "या चावुसो विसाख सम्मादिट्टि, यो च
Jain Education International
३३१
331
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456