Book Title: Silakkhandhavagga Abhinava Tika Part 2
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri

View full book text
Previous | Next

Page 360
________________ (२.९.४१४-४१४) अहेतुकस प्पादनिरोधकथावण्णना ३३५ आकिञ्चायतनसञ्जा। तंसमतिक्कमेनेव उपरिझानत्थाय चेतनाभिसङ्खरणसम्भवतो निरुज्झेय्युं। अञाति आकिञ्चञायतनसजाहि अञा । ओळारिकाति ततो थूलतरा । का पन ताति आह "भवङ्गसा 'ति । आकिञ्चायतनतो वुट्ठाय एव हि उपरिझानत्थाय चेतनाभिसङ्खरणानि · भवेय्युं, · एवञ्च आकिञ्चायतनसञआ निरुज्झेय्युं, वुट्ठानञ्च भवङ्गवसेन होति, ततो परम्प याव उपरिझानसमापज्जनं, ताव अन्तरन्तरा भवङ्गसञ्जा उप्पज्जेय्यु, ता च आकिञ्चायतनसचाहि ओळारिकाति अधिप्पायो । चेतेन्तोवाति नेवसानासचायतनज्झानं एकं द्वे चित्तवारेपि समापज्जनवसेन पकप्पेन्तो एव । न चेतेतीति तथा हेट्ठिमझानेसु विय वा पुब्बाभोगाभावतो न पकप्पेति नाम । पुब्बाभोगवसेन हि झानं पकप्पेन्तो इध "चेतेतीति वुत्तो। अभिसङ्घरोन्तोवाति तत्थ अप्पहीननिकन्तिकतावसेन आयूहन्तो एव । नाभिसङ्घरोतीति तथा हेट्ठिमझानेसु विय वा पुब्बाभोगाभावतो नायूहति नाम। “अहमेतं झानं निब्बत्तेमि उपसम्पादेमि समापज्जामी"ति हि एवं अभिसङ्घरणं तत्थ सालयस्सेव होति, न अनालयस्स, तस्मा एकद्विचित्तक्खणिकम्पि झानं पवत्तेन्तो तत्थ अप्पहीननिकन्तिकताय “अभिसङ्घरोन्तो एवाति वुत्तो । यस्मा पनस्स तथा हेट्ठिमझानेसु विय वा तत्थ पुब्बाभोगो नत्थि, तस्मा "न अभिसङ्घरोती''ति वुत्तं । "इमस्स भिक्खुनो"तिआदि वुत्तस्सेवत्थस्स विवरणं । तत्थ यस्मा इमस्स...पे०... अस्थि, तस्मा “न चेतेति, नाभिसङ्घरोती"ति च वुत्तन्ति अधिप्पायो। आभोगसमन्नाहारोति आभोगसङ्घातो, आभोगवसेन वा चित्तस्स आरम्मणाभिमुखं, आरम्मणस्स वा चित्ताभिमुखं अन्वाहारो। "स्वायमत्थो"तिआदिना तदेवत्थं उपमाय पटिपादेति । पुत्तघराचिक्खणेनाति पुत्तघरस्स आरोचननयेन । ___ गन्त्वा आदाय आगतन्ति सम्बन्धो । पच्छाभागेति आसनसालाय पच्छिमदिसायं ठितस्स पितुघरस्स पच्छाभागे । ततोति पुत्तघरतो । लद्धघरमेवाति यतोनेन भिक्खा लद्धा, तमेव घरं पुत्तगेहमेव । आसनसाला विय आकिञ्चायतनसमापत्ति ततो पितुघरपुत्तघरट्ठानियानं नेवसञ्जानासायतननिरोधसमापत्तीनं उपगन्तब्बतो । पितुगेहं विय नेवसञ्जानासचायतनसमापत्ति अमनसिकातब्बतो, मज्झे ठितत्ता च । पुत्तगेहं विय निरोधसमापत्ति मनसिकातब्बतो, परियन्ते ठितत्ता च । पितुघरं अमनसिकरित्वाति पविसित्वा समतिक्कन्तम्पि पितुघरं अमनसिकरित्वा । पुत्तघरस्सेव आचिक्खणं विय एकं द्वे चित्तवारे समापज्जितब्बम्पि नेवसानासायतनं अमनसिकरित्वा परतो निरोधसमापत्तत्थाय एव मनसिकारो दट्टब्बो। एवं अमनसिकारसामञ्जन, मनसिकारसामञ्जेन च उपमोपमेय्यता 335 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456