SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ (२.३.२८०-२८०) चतुअपायमुखकथावण्णना २३१ विचारेतब्बं, अधिप्पायमत्तदस्सनं वा एतं । अयं पनेत्थ अत्थो - तत्थ तत्थेव लग्गेय्याति तस्मिं तस्मिंयेव अत्तनि विज्जमानसीलमत्तपटिसंयुत्तट्ठाने "मयम्पि चरणसम्पन्ना'ति लग्गेय्य, तस्मा सीलवसेनेव निय्यातेतीति सम्बन्धो। तथापसङ्गाभावतो पन उपरि चरणवसेनेव निय्यातेतीति दस्सेन्तो "यं पना"तिआदिमाह । रूपावचरचतुत्थज्झाननिद्देसेनेव अरूपावचरज्झानानम्पि निद्दिट्ठभावापत्तितो "अट्ठपि समापत्तियो 'चरण'न्ति निय्यातिता"ति वुत्तं । तानिपि हि अङ्गसमताय चतुत्थज्झानानेवाति । निय्यातिताति च असेसतो नीहरित्वा गहिता, निदस्सिताति अत्थो । विपस्सनाजाणतो पनाति “सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनीये ठिते आनेञ्जप्पत्ते आणदस्सनाय चित्तं अभिनीहरति अभिनिन्नामेती''तिआदिना नयेन विपस्सनाआणतो पट्ठाय । चतुअपायमुखकथावण्णना २८०. असम्पापुणन्तोति आरभित्वापि सम्पज्जितुमसक्कोन्तो। अविसहमानोति आरभितुमेव असक्कोन्तो। "खारी"ति तापसपरिक्खारस्सेतं अधिवचनं, सो च अनेकभेदोति विभजित्वा दस्सेतुं “अरणी"तिआदि वुत्तं । तत्थ अरणीति हेट्ठिमुपरिमवसेन अग्गिधमनकं अरणीद्वयं । कमण्डलूति कुण्डिका । सुजाति होमदब्बि | सुजासदो हि होमकम्मनि हब्यन्नादीनमुद्धरणत्थं कतदब्बियं वत्तति यथा तं कूटदन्तसुत्ते “पठमो वा दुतियो वा सुजं पग्गण्हन्तान''न्ति (दी० नि० १.३४१)। तथा हि इमस्मिंयेव ठाने आचरियेन वुत्तं "सुजाति दब्बी"ति (दी० नि० टी० १.२८०)। हव्यन्नादीनं सुखग्गहणत्थं जायतीति हि सुजा। केचि पन इममत्थमविचारेत्वा तुन्नत्थमेव गहेत्वा "सूची"ति पठन्ति, तदयुत्तमेव आचरियेन तथा अवण्णितत्ता । चमति अदतीति चमरो, मिगविसेसो, तस्स वालेन कता बीजनी चामरा। आदिसद्देन तिदण्डतिघटिकादीनि सङ्गण्हाति । कुच्छितेन वक्राकारेन जायतीति काजो यथा “कालवण''न्ति; कचति भारं बन्धति एत्थाति वा काचो। दुविधम्पि हि पदमिच्छन्ति सद्दविदू । खारिभरितन्ति खारीहि परिपुण्णं । एकेन वि-कारेन पदं वड्वेत्वा "खारिविविध"न्ति पठन्तानं वादे समुच्चयसमासेन अत्थं दस्सेन्तो “ये पना"तिआदिमाह । ननु उपसम्पन्नस्स भिक्खुनो सासनिकोपि यो कोचि अनुपसम्पन्नो अत्थतो परिचारकोव होति अपि खीणासवसामणेरो, किमङ्गं पन बाहिरकपब्बजितेति अनुयोगं पति तत्थ विसेसं दस्सेतुं “कामञ्चा"तिआदि वुत्तं । वुत्तनयेनाति “कप्पिय...पे०... 231 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy