Book Title: Silakkhandhavagga Abhinava Tika Part 2
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri
View full book text ________________
(२.८.४०२-४०२)
सीहनादकथावण्णना
३१७
अनियमवचनं । “यदिदं अधिसील"न्ति च लोकियलोकुत्तरवसेन दुविधम्पि बुद्धसीलं एकज्झं कत्वा वुत्तं, तस्मा त-सद्देनपि उभयस्सेव परामसनन्ति दस्सेतुं "तत्थ सीलेपि परमसीलेपी"तिआदिमाह । समसमन्ति समेन विसेसनभूतेन सीलेन समन्ति अत्थं विज्ञापेतुं "मम सीलसमेन सीलेन मया सम"न्ति वुत्तं । तस्मिं सीलेति दुविधेपि सीले । इति इमन्ति एवं इमं सीलविसयं । पठमन्ति उप्पत्तिक्कमतो पठमं पवत्तत्ता पठमभूतं ।
तपतीति किलेसे सन्तप्पति, विधमतीति अत्थो। "तदेवा"ति इमिना तुल्याधिकरणसमासमाह । जिगुच्छतीति हीळेति लामकतो ठपेति । आरका किलेसेहीति कत्वा निहोसत्ता अरिया। आरम्भवत्थुवसेनाति अट्ठारम्भवत्थुवसेन । विपस्सनावीरियसङ्घाताति विपस्सनासम्पयुत्तवीरियसङ्घाता। लोकियमत्तत्ता तपोजिगुच्छाव। मग्गफलसम्पयुत्ता वीरियसङ्खाता तपोजिगुच्छाति अधिकारवसेन सम्बन्धो । सब्बुक्कट्ठभावतो परमा नाम। यथा युविनो भावो योब्बनं, एवं जिगुच्छिनो भावो जेगुच्छं। यदिदं अधिजेगुच्छन्ति सीले विय लोकियलोकुत्तरवसेन दुविधम्पि बुद्धजेगुच्छं। तत्थाति जेगुच्छेपि अधिजेगुच्छेपि । कम्मस्सकतापति “अस्थि दिन्नं, अत्थि यिट्ठ"न्तिआदि (म० नि० १.४४१; विभं० ७९३) नयप्पवत्तं आणं । यथाह विभङ्गे
"तत्थ कतरं कम्मस्सकताजाणं, अत्थि दिन्नं, अस्थि यिटुं, अत्थि हुतं, अस्थि सुकटदुक्कटानं कम्मानं फलं विपाको...पे०... ठपेत्वा सच्चानुलोमिकं आणं सब्बापि सासवा कुसला पञा कम्मस्सकतााण''न्ति (विभं० ७९३)।
सब्बम्पि हि अकुसलं अत्तनो वा होतु, परस्स वा, न सकं नाम । कस्मा ? अत्थभञ्जनतो, अनत्थजननतो च। तथा सब्बम्पि कुसलं सकं नाम । कस्मा ? अनत्थभञ्जनतो, अत्थजननतो च । एवं कम्मस्सकभावे पवत्ता पा कम्मस्सकतापा नाम । विपस्सनापजाति मग्गसच्चस्स, परमत्थसच्चस्स च अनुलोमनतो सच्चानुलोमिकसञिता विपस्सनापञ्जा, लोकियमत्ततो पञव। इथिलिङ्गस्स नपुंसकलिङ्गविपरियायो इध लिङ्गविपल्लासो। यायं अधिपजाति सीले विय लोकियलोकुत्तरवसेन दुविधापि बुद्धपञ्ञा । तत्थाति पायपि अधिपायपि | यथारहं परित्तमहग्गतभावतो विमुत्तियेव नाम। मग्गफलवसेन किलेसानं समुच्छिन्दनपटिप्पस्सम्भनानि समुच्छेदपटिप्पस्सद्धिविमुत्तियो। अथ वा सम्मावाचादिविरतीनं अधिसीलग्गहणेन, सम्मावायामस्स अधिजेगुच्छग्गहणेन, सम्मादिट्टिया अधिपञ्जाग्गहणेन गहितत्ता
317
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456