Book Title: Silakkhandhavagga Abhinava Tika Part 2
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri
View full book text ________________
३२०
दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२
(२.८.४०४-४०४)
पस्सामी''ति वुत्तसीहनादतो पट्ठाय याव “विमुत्तिया मय्हं सदिसो नत्थी''ति वुत्तसीहनादा पुरिमकानं दसन्नं सीहनादानं, निद्धारणे चेतं सामिवचनं । तेनाह "एकेकस्सा"ति । "परिसासु च नदती"ति आदयो “पटिपन्ना च मं आराधेन्तीति परियोसाना दस दस सीहनादा परिवारा । “एकच्चं तपस्सिं निरये निब्बत्तं पस्सामी"ति हि सीहनादं नदन्तो भगवा परिसासु नदति विसारदो हुत्वा नदति, तत्थ च पहं पुच्छन्ति, पहं विस्सज्जेति, विस्सज्जनेन परस्स चित्तं आराधेति, सुत्वा सोतब्बं मञन्ति, सुत्वा च भगवतो पसीदन्ति, पसन्ना च पसन्नाकारं करोन्ति, यं पटिपत्तिं देसेति, तथत्ताय पटिपज्जन्ति, पटिपन्ना च मं आराधेन्तीति एवं परिवारेत्वा अत्थयोजना सम्भवति । अयमेव नयो सेसेसुपि नवसु ।
__ "एव"न्तिआदिना यथावुत्तानं सीहनादानं सङ्कलयित्वा दस्सनं । ते दसाति “परिसासु च नदती''ति आदयो दस सीहनादा । पुरिमानं दसनन्ति यथावुत्तानं मूलभूतानं पुरिमकानं दससीहनादानं । परिवारवसेनाति मूलिं कत्वा पच्चेकं परिवारवसेन योजियमाना सतं सीहनादा। पुरिमा च दसाति मूलमूलियो कत्वा परिवारवसेन अयोजियमाना पुरिमका च दसाति एवं दसाधिकं सीहनादसतं होति। अञ्जस्मिं पन सुत्तेति मज्झिमागमचूळसीहनादसुत्तादिम्हि (म० नि० १.१९३) तेनाति सङ्ख्यामहत्तेन | महासीहनादत्ता इदं सुत्तं “महासीहनाद"न्ति वुच्चति, न पन मज्झिमनिकाये महासीहनादसुत्तमिव चूळसीहनादसुत्तमुपादायाति अधिप्पायो ।
तित्थियपरिवासकथावण्णना
४०४. पटिसेधेत्वाति तथा भावाभावदस्सनेन पटिक्खिपित्वा । यं भगवा पाथिकवग्गे उदुम्बरिकसुत्ते (दी० नि० ३.५७) “इध निग्रोध तपस्सी"तिआदिना उपक्किलेसविभागं, पारिसुद्धिविभागञ्च दस्सेन्तो सपरिसस्स निग्रोधपरिब्बाजकस्स पुरतो सीहनादं नदति, तं दस्सेतुं "इदानी"तिआदि वुत्तं । नदितपुब्बन्ति उदुम्बरिकसुत्ते आगतनयेन पुब्बे निग्रोधपरिब्बाजकस्स नदितं । तपब्रह्मचारीति उत्तमतपचारी, तपेन वा वीरियेन ब्रह्मचारी । इदन्ति “राजगहे...पे०... पऽहं अपुच्छी''ति पाळियं आगतवचनं । आचरियेन (दी० नि० टी० १.४०३) पन यथावुत्तं अट्ठकथावचनमेव पच्चामढें । एत्थ च कामं यदा निग्रोधो पज्हमपुच्छि, भगवा चस्स विस्सज्जेसि, न तदा भगवा गिज्झकूटे पब्बते विहरति, राजगहसमीपेयेव उदुम्बरिकाय देविया उय्याने विहरति तत्थेव तथा पुच्छितत्ता,
320
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456