Book Title: Silakkhandhavagga Abhinava Tika Part 2
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri

View full book text
Previous | Next

Page 344
________________ (२.८.४०३-४०३) सीहनादकथावण्णना ३१९ ___ सीहनादं नदतीति “सेट्ठनादं अभीतनादं नदती"ति वुत्तोवायमत्थो। अथ वा सीहनादसदिसं नादं नदति । अयमत्थो खन्धवग्गसंयुत्ते आगतेन सीहनादसुत्तेन (सं० नि० २.३.७८) दीपेतब्बो। यथा वा सीहो मिगराजा परिस्सयानं सहनतो, गोणमहिं समत्तवारणादीनं हननतो च “सीहो''ति वुच्चति, एवं तथागतो मुनिराजा लोकधम्मानं सहनतो, परप्पवादानं हननतो च “सीहो"ति वुच्चति । एवं वुत्तस्स सीहस्स नादं नदति। तत्थ यथा मिगसीहो सीहबलेन समन्नागतो सब्बत्थ विसारदो विगतलोमहंसो सीहनादं नदति, एवं तथागतसीहो दसतथागतबलेन समन्नागतो अट्ठसु परिसासु विसारदो विगतलोमहंसो “इति रूप"न्तिआदिना (सं० नि० २.३.७८; अ० नि० ३.८.२) नयेन नानाविधदेसनाविलाससम्पन्नं सीहनादं नदति । तेन वुत्तं “परिसासु सीहनादं नदती"ति । पहं अभिसङ्घरित्वाति आतुमिच्छितं अत्थं अत्तनो प्राणबलानुरूपं अभिसङ्घरित्वा । तवणजेवाति पुच्छितक्खणेयेव ठानुप्पत्तिकपटिभानेन विस्सज्जेति। अज्झासयानुरूपं, अत्थधम्मानुरूपञ्च विस्सज्जनतो चित्तं परितोसेतियेव। अस्साति समणस्स गोतमस्स | सोतबं मञन्तीति अट्ठक्खणवज्जितेन नवमेन खणेन लब्भमानत्ता "यं नो सत्था सासति, तं मयं सोस्सामा"ति आदरभावजाता महन्तेनेव उस्साहेन सोतब्बं सम्पटिच्छितब्बं मञ्जति । कल्लचित्ता मुदुचित्ताति पसादाभिवुद्धिया विगतुपक्किलेसताय कल्लचित्ता मुदुचित्ता होन्ति । मुद्धप्पसनाति तुच्छप्पसन्ना निरत्थकप्पसन्ना । पसनाकारो नाम पसन्नेहि कातब्बसक्कारो, सो दुविधो धम्मामिसपूजावसेन, तत्थ आमिसपूजं दस्सेन्तो "पणीतानी"तिआदिमाह । धम्मपूजा पन पाळियमेव “तथत्ताय पटिपज्जन्ती"ति इमिना दस्सिता। तथाभावायाति यथाभावाय यस्स वट्टदुक्खनिस्सरणस्स अत्थाय धम्मो देसितो, तथाभावाय । तदेवत्थं दस्सेतुं "धम्मानुधम्मपटिपत्तिपूरणत्थाया"ति वुत्तं । धम्मानुधम्मपटिपत्ति हि वट्टदुक्खनिस्सरणपरियोसाना, सा च धम्मानुधम्मपटिपत्ति याय अनुपुब्बिया पटिपज्जितब्बा, पटिपज्जन्तानञ्च सति अज्झत्तिकङ्गसमवाये एकंसिका तस्सा पारिपूरीति तं अनुपुब्बिं दस्सेन्तो “केचि सरणेसू"तिआदिमाह। यथा पूरेन्ता पूरेतुं सक्कोति नाम, तथा पूरणं दस्सेतुं "सब्बाकारेन पन पूरेन्ती"ति वुत्तं । इममिं पनोकासेति “पटिपन्ना च आराधेन्तीति सीहनादकिच्चपारिपूरिट्ठपने पाळिपदेसे । समोधानेतब्बाति सङ्कलयितब्बा। एकच्चं...पे०... पस्सामीति भगवतो एको सीहनादो असाधारणो अझेहि अप्पटिवत्तियो सेट्ठनादो अभीतनादोति कत्वा । एस नयो सेसेसुपि । अपरं तपस्सिन्ति अधिकारो | पुरिमानं दसनन्ति “एकच्चं तपस्सिं निरये निब्बत्तं 319 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456