Book Title: Silakkhandhavagga Abhinava Tika Part 2
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri

View full book text
Previous | Next

Page 353
________________ ३२८ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.९.४११-४११) "उच्चाकुलीनताया"ति, महासम्मतराजतो पट्ठाय असम्भिन्नखत्तियकुलतायाति अत्थो । तथा हि सोणदण्डेन वुत्तं “समणो खलु भो गोतमो उच्चाकुला पब्बजितो असम्भिन्नखत्तियकुला''ति, (दी० नि० १.३०४) तेन सासने अप्पसन्नानम्पि कुलगारवेन भगवति अपचितिं दस्सेति । एतस्मिं अन्तरे का नाम कथाति यथावुत्तपरिच्छेदब्भन्तरे कीदिसा नाम कथा । विप्पकताति आरद्धा हुत्वा अपरियोसिता । “का कथा विप्पकता''ति पन वदन्तो अत्थतो तस्सा परियोसापनं पटिजानाति नाम । का कथाति च अविसेसचोदना, तस्मा यस्सा तस्सा सब्बस्सापि कथाय परियोसापनं पटिञातं होति, तञ्च पटिजाननं पदेस नो अविसंयन्ति आह "याव...पे०... सब्ब पवारणं पवारेसी"ति । एसाति परिब्वाजकपरिसाय कथिता राजकथादिका । निस्साराति निरत्थकभावेन साररहिता। अभिसञ्जानिरोधकथावण्णना ४११. “तिठ्ठतेसा''ति एतस्स आपन्नमत्थं दस्सेन्तो "सचे"तिआदिमाह । सुकारणन्ति सुन्दरं अत्थावहं हितावहं कारणं । यत्थाति अञतरिस्सं सालायं । नानातित्थसङ्घातासु लद्धीसु नियुत्ताति नानातित्थियाणियसद्देन । णिकसद्देन वा क-कारस्स य-कारं कत्वा यथा “अन्तियो''ति । “अयं किं वदति अयं किं वदती"ति कुतूहलं कोलाहलमेत्थ अत्थीति कोतूहला, सा एव साला कोतूहलसालाति आह “कोतूहलुप्पत्तिहानतो"ति । उपसग्गमत्तं धात्वत्थानुवत्तनतो। सञआसीसेनायं देसना, तस्मा सञआसहगता सब्बेपि धम्मा गम्हन्ति, तत्थ पन चित्तं पधानन्ति वुत्तं “चित्तनिरोधे"ति | पहानवसेन पन अच्चन्तनिरोधस्स तेहि अनधिप्पेतत्ता, अविसयत्ता च "खणिकनिरोधे"ति आह । कामं सोपि तेसं अविसयोव, अत्थतो पन निरोधकथा वुच्चमाना तत्थेव तिट्ठति, तस्मा अत्थापत्तिमत्तं पति तथा वुत्तन्ति वेदितब्बं । तस्साति अभिसञ्जानिरोधकथाय । “कित्तिघोसो"ति 'अहो बुद्धानुभावो, भवन्तरपटिच्छन्नम्पि कारणं एवं हत्थामलकं विय पच्चक्खतो दस्सेति, सावके च एदिसे संवरसमादाने पतिट्ठापेती'ति थुतिघोसो याव भवग्गा पत्थरतीति । आचरियेन वुत्तं । इदानि पन “सकलजम्बुदीपे भगवतो कथाकित्तिघोसो पत्थरती"ति पाठो दिस्सति । पटिभागकिरियन्ति पळासवसेन पटिभागभूतं पयोगं । भवन्तरसमयन्ति तत्र तत्र वुढानसमयं अभूतपरिकप्पितं किञ्चि उस्सारियवत्थु अत्तनो समयं कत्वा कथेन्ति । किञ्चिदेव सिक्खापदन्ति “एकमूलकेन भवितब्बं, एत्तकं वेलं एकस्मिंयेव ठाने निसीदितब्बन्ति 328 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456