Book Title: Silakkhandhavagga Abhinava Tika Part 2
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri
View full book text ________________
(२.९.४०८-४१०)
पोट्ठपादपरिब्बाजकवत्थुवण्णना
३२७
अनेन जोतीयति । तस्मा अहं यंनून यदि पन उपसङ्कमेय्यं साधु वताति योजना । “यदि पना''ति इदम्पि तेन समानत्थन्ति वुत्तं "यदि पनाहन्ति अत्थो"ति ।
४०८. अस्साति परिब्बाजकपरिसाय | उद्धंगमनवसेनाति उन्नतबहुलताय उग्गन्त्वा उग्गन्त्वा पवत्तनवसेन । दिसासु पत्थटवसेनाति विपुलभावेन भूतपरम्पराय सब्बदिसासु पत्थरणवसेन । एत्थ च पाळियं यथा उन्नतपायो सद्दो उन्नादो, एवं विपुलभावेन उपरूपरि पवत्तोपि उन्नादोयेवाति तदुभयं एकज्झं कत्वा "उन्नादिनिया"ति वुत्तं, पुन तदुभयमेव विभागं कत्वा "उच्चासद्दमहासदाया"ति । अतो पाळिनयानुरूपमेव अत्थं विवरतीति दट्ठब्बं । इदानि परिब्बाजकपरिसाय उच्चासद्दमहासद्दताकारणं, तस्स च पवत्तिआकारं दस्सेन्तो "तेसही"तिआदिमाह। बालातपेति अभिनवुग्गतसूरियातपे। कामस्सादो नाम कामगुणस्सादो । भवस्सादो नाम कामरागादिसहगतो भवेसु अस्सादो ।
सूरियुग्गमने खज्जोपनमिव निप्पभतं सन्धाय वुत्तं "खज्जोपनकूपमा जाता"ति । लाभसक्कारोपि नो परिहीनोति अत्थो बावेरुजातकेन (जा० १.४.१५४) दीपेतब्बो । परिसदोसोति परिसाय पवत्तदोसो ।
४०९. सण्ठपेसीति सञमनवसेन सम्मदेव ठपेसि । सण्ठपनञ्चेत्थ तिरच्छानकथाय अञमञ्जस्मिं अगारवस्स चजापनवसेन आचारसिक्खापनं, यथावुत्तदोसस्स निगृहनञ्च होतीति आह "सिक्खापेसी"तिआदि। नन्ति परिसं। अप्पसद्दन्ति निस्सद उच्चासद्दमहासदाभावं । "एको निसीदती"तिआदि अत्थापत्तिदस्सनं । बुद्धिन्ति लाभगुणवुद्धिं | पत्थयमानोति पत्थयनहेतु । मानन्ते हि लक्खणे, हेतुम्हि च इच्छन्ति सद्दविदू । इदानि तमत्थं वित्थारेतुं "परिब्बाजका किरा"तिआदि आरद्धं । अपरद्धन्ति अपरज्झितं । नप्पमज्जन्तीति पमादं न आपज्जन्ति, न अगारवं करोन्तीति वुत्तं होति ।
४१०. नो आगते आनन्दोति अम्हाकं भगवति आगते आनन्दो पीति होति । "चिरस्सं खो भन्ते भगवा इमं परियायमकासीति वचनं पुब्बेपि तत्थ आगतपुब्बत्ता वुत्तवचनमिव होतीति चोदनं समुट्ठापेत्वा परिहरन्तो "कस्मा आहा"तिआदिमाह । पियसमुदाचाराति पियालापा। तस्माति तथा पियसमुदाचारस्स पवत्तनतो। न केवलं अयमेव, अथ खो अञपि पब्बजिता येभुय्येन भगवतो अपचितिं करोन्तेवाति तद सम्पि बाहुल्लकम्मेन तदत्थं साधेतुं "भगवन्तव्ही"तिआदि वुत्तं । तत्थ कारणमाह
327
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456