Book Title: Silakkhandhavagga Abhinava Tika Part 2
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri

View full book text
Previous | Next

Page 347
________________ ३२२ (२.८.४०५ - ४०५ ) इदानि पन बहूसुपि पोत्थकेसु “ तं निसीदापेत्वा" ति कारितवसेन पाठो दिस्सति । अचिरमुपसम्पन्नस्स अस्साति अचिरूपसम्पत्रो, अत्थमत्तं पन दस्सेतुं “ उपसम्पन्नो हुत्वा नचिरमेवा" ति आह । कायचित्तविवेकाव इधाधिप्पेता उपधिविवेकत्थं पटिपज्जनाधिकारत्ताति वृत्तं " कायेन चेव चित्तेन चा "ति । वूपकट्ठोति विवित्तो । तादिसस्स सीलविसोधने अप्पमादो अवुत्तसिद्धति कम्मट्ठाने अप्पमादमेव दस्सेति । पेसितचित्तोति निब्बानं पति पेसितचित्तो, तन्निन्नो तप्पोणो तप्पब्भारोति वुत्तं होति, एवंभूतो च तथा अनपेक्खता विस्सज्जितकायो नामाति अधिप्पायमाविकातुं “विस्सट्ठअत्तभावो "ति वुत्तं । अत्ताति चेत् चित्तं वुच्चति रूपकायस्स अविसयत्ता । यस्साति अरहत्तफलस्स । जातिकुलपुत्तापि आचारसम्पन्ना एव अरहत्ताधिगमाय पब्बज्जापेक्खा होन्तीति तेपि जातिकुलपुत्ते तेव आचारकुलपुत्तेहि एकसङ्गहे करोन्तो “ आचारकुलपुत्ता "ति आह । इमिना हि आचारसम्पन्ना जातिकुलपुत्तापि सङ्गहिता होन्ति । आचारसम्पन्नानमेवाधिप्पेतभावो च " सम्मदेवा" ति सद्दन्तरेन विञ्ञयति । " ओतिण्णोम्हि जातिया "तिआदिना नयेन हि संवेगपुब्बिकं यथानुसिट्टं पब्बज्जं सन्धाय " सम्मदेवा" ति वुत्तं । तेनाह " हेतुनाव कारणेनेवा "ति । तत्थ हेतुनाति नयेन उपायेन । कारणेनेवाति तब्बिवरणवचनं । तन्ति अरहत्तफलं । तदेव हि "अनुत्तरं ब्रह्मचरियपरियोसान "न्ति वत्तुमरहति अञ्ञेसं तथा अभावतो । “यंतंसद्दा निच्चसम्बन्धा'' ति सद्दनयेनपि तदत्थं दस्सेति " तस्स ही " तिआदिना । “यस्सत्थाय... पे०.... पब्बज्जन्ती 'ति पुब्बे वुत्तस्स तस्स अरहत्तफलस्स अत्थाय कुलपुत्ता पब्बजन्ति, तस्मा अरहत्तफलमिधाधिप्पेतन्ति विञ्ञयतीति अधिप्पायो । नत्थि परो जनो तथा सच्छिकरणे पच्चयो यस्साति अपरप्पच्चयो, तं । उप-सद्दो विय सं- सद्दोपि धातुसद्दानुवत्तको वृत्तं "पापुणित्वाति, पत्वा अधिगन्त्वाति अत्थो । उप-सद्दो वा धातुसद्दानुवत्तको सं- सद्दो पन धातुविसेसकोति आह " सम्पादेत्वा"ति, असेक्खा सीलसमाधिपञायो निप्फादेत्वा, परिपूरेत्वावाति अत्थो । दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ निपेतुन्ति निगमनवसेन परियोसापेतुं । “ब्रह्मचरियपरियोसानं...पे०... विहासी ति इमिना एव हि अरहत्तनिकूटेन देसना परियोसापिता, तं पन निगमेतुं " अञ्ञतरो... पे०... अहोसी" ति धम्मसङ्गाहकेहि वृत्तं । एकतोव इध अञ्ञतरो, न पन नामगोत्तादीहि अपाकटतो । अरहन्तानन्ति उब्बाहने चेतं सामिवचनं । तथा उब्बाहितत्ता च तेसमब्भन्तरोति अत्थो आपन्नोति अधिप्पायं दस्सेन्तो “भगवतो "तिआदिमाह । केचि पन एवं वदन्ति - अरहन्तानन्ति चेतं सम्बन्धेयेव सामिवचनं अतो चेत्थ सह पाठसेसेन Jain Education International 322 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456