Book Title: Silakkhandhavagga Abhinava Tika Part 2
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri

View full book text
Previous | Next

Page 332
________________ (२.८.३८३ -३८४) अचेलकस्सपवत्थुवण्णना तादिसोवाति धुतङ्ग (विसुद्धि० १.२२; खाजीवी एव । समादानवसेन "अरहत्तपटिजाननेना 'तिआदिपि हि वत्तब्बं । थेरगा० अट्ठ० अनेसनवसेनाति दुल्लभसुखो भविस्सामि दुग्गतीसु उपपत्तियाति अधिप्पायो । असक्कोन्तोति एत्थ अन्तसो भावलक्खणे, असक्कुणमाने सतीति अत्थो । Jain Education International ३०७ ३८३. असुकट्ठानतोति असुकभवतो । आगताति उपपत्तिवसेन इधागता । इदानि गन्तब्बट्ठानञ्चाति उपपत्तिवसेनेव आयतिं गमितब्बभवञ्च । ततोति अतीतभवतो । पुन उपपत्तिन्ति आयतिं अनन्तरभवे पुन उपपत्तिं, ततो अनन्तरभवेपि पुन उपपत्तिन्ति पुनपुनं निब्बत्तिं । केन कारणेन गरहिस्सामीति एत्थ यथाभूतमजानन्तो इच्छादोसवसेन यं किञ्चि गरहेय्य, न तथा चाहं, अहं पन यथाभूतं जानन्तो सब्बम्पेतं केन कारणेन गरहिस्सामि सब्बस्सपेतस्स तपस्स गरहाय कारणं नत्थीति इममधिप्पायं दस्सेन्तो “गरहितब्बमेवा’’तिआदिमाह । भण्डिकन्ति पुटभण्डिकं । उपमापक्खे परिसुद्धताय धोतं, तथा अधोतञ्च, उपमेय्यपक्खे पन पसंसितब्बगुणताय धोतं परिसुद्धं, तथा अधोतञ्चाति अत्थो । तमत्थन्ति गरहितब्बस्स चेव गरहणं, पसंसितब्बस्स च पसंसनं । २.८४४ आदयो) निदस्सनमत्तं । ३८४. दिट्ठधम्मिकस्स, सम्परायिकस्स च अत्थस्स साधनवसेन पवत्तिया गरुकत्ता न कोचि न साधूति वदति । पञ्चविधं वेरन्ति पाणातिपातादिपञ्चविधवेरं । तहि पञ्चविधस्स सीलस्स परिपक्खभावतो, सत्तानं वेरहेतुताय च "वेर "न्ति वुच्चति, ततो एव च तं न कोचि " साधू" ति वदति तथा दिट्ठधम्मिकादिअत्थानमसाधनतो, सत्तानं साधुभावस्स दूसनतो च । न निरुन्धितब्बन्ति रूपग्गहणे न निवारेतब्बं । दस्सनीयदस्सनत्थो हि चक्खुपटिलाभोति तेसमधिप्पायो । अयमेव नयो सोतादीसुपि । यदग्गेन तेसं पञ्चद्वारे असंवरो साधु तदग्गेन तत्थ संवरो न साधूति अधिप्पायो होतीति आह "पुन... पे०... असंवर "न्ति । 307 अयमेत्थ अट्ठकथातो अपरो नयो- यं ते एकच्चं वदन्ति “साधू" ति ते “एवे समणब्राह्मणा'' ति वुत्ता तित्थिया यं अत्तकिलमथानुयोगादिं “साधू "ति वदन्ति, तं मयं न " साधू" ति वदाम । यं ते... पे०... " न साधू" ति यं पन ते अनवज्जपच्चयपरिभोगं सुनिवत्थसुपारुतादिसम्मापटिपत्तिञ्च “न साधू"ति वदन्ति तं मयं “ साधू' ति वदामाति । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456