Book Title: Silakkhandhavagga Abhinava Tika Part 2
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri

View full book text
Previous | Next

Page 334
________________ (२.८.३८६-३९२-३८६-३९२) समनुयुजापनकथावण्णना ३०९ अरिया नाम निघोसा । इमे पन अकुसला कथञ्चिपि निद्दोसा न होन्तीति निदोसटेन अरिया भवितुं नालं असमत्था। ३८६-३९२.. "य"न्ति एतं कारणे पच्चत्तवचनन्ति दस्सेति “येना"ति इमिना | यं वा पनाति असम्भावनावचनमेतं, यं वा पन किञ्चीति अत्थो । पहाय वत्तन्तीति च अत्थवसा पुथुवचनविपरिणामोति वुत्तं "यं वा तं वा अप्पमत्तकं पहाय वत्तन्ती"ति । गणाचरिया चेत्थ पूरणमक्खलिआदयो। सत्थुपभवत्ता सङ्घस्स सङ्घसम्पत्तियापि सत्थुसम्पत्ति विभावीयतीति आह “सङ्घ...पे०... सिद्धितो"ति, सा पन पसंसा पसादहेतुकाति पसादमुखेन तं दस्सेतुं "पसीदमानापी"तिआदि वुत्तं । तत्थ सम्पिण्डनत्थेन पि-सद्देन अप्पसीदमानापि एवमेव न पसीदन्तीति सम्पिण्डेति । यथा हि अन्वयतो सत्थुसम्पत्तिया सावकेसु, सावकसम्पत्तिया च सत्थरि पसादो समुच्चीयति, एवं ब्यतिरेकतो सत्थुविपत्तिया सावकेसु, सावकविपत्तिया च सत्थरिअप्पसादोति दट्टब्बं । "तथा ही"तिआदि तब्बिवरणं । सरीरसम्पत्तिन्ति रूपसम्पत्तिं, रूपकायपारिपूरिन्ति अत्थो । रूपप्पमाणे सत्ते सन्धाय इदं वुत्तं, "धम्मदेसनं वा सुत्वा"ति इदन्तु घोसप्पमाणे, धम्मप्पमाणे च, "भिक्खून पनाचारगोचर"न्तिआदिं पन धम्मप्पमाणे, लूखप्पमाणे च। आचारगोचरादीहि धम्मो, सम्मापटिपत्तिया लूखो च होति । तस्मा “भवन्ति वत्तारो''ति पठमपदे रूपप्पमाणा, घोसप्पमाणा, धम्मप्पमाणा च, दुतियपदे धम्मप्पमाणाव योजेतब्बा। कीवरूपोति कित्तकजातिको | या सङ्घस्स पसंसाति आनेत्वा सम्बन्धो, अयमेव वा पाठो । तत्थ या बुद्धानं, बुद्धसावकानमेव च पासंसता, अञ्जसञ्च तदभावो जोतितो, तं विरतिप्पहानसंवरुद्देसवसेन नीहरित्वा दस्सेन्तो "अयमधिप्पायो"तिआदिमाह । तत्थ सेतुघातविरतिया अरियमग्गसम्पयुत्तत्ता "सब्बेन सब्बं नत्थी"ति वुत्तं । अट्ठसमापत्तिवसेन विक्खम्भनप्पहानमत्तं, विपस्सनामत्तवसेन तदङ्गप्पहानमत्तन्ति यथालाभं योजेतब्बं । विपस्सनामत्तवसेनाति च “अनिच्चन्ति वा “दुक्ख"न्ति वा विविधं दस्सनमत्तवसेन, न पन नामरूपववत्थानपच्चयपरिग्गण्हनपुब्बकं लक्खणत्तयं आरोपेत्वा सङ्घारानं सम्मसनवसेन । नामरूपपरिच्छेदो. हि अनत्तानपस्सना च बाहिरकानं नत्थि । इतरानि समुच्छेदपटिप्पस्सद्धिनिस्सरणप्पहानानि तीणि सब्बेन सब्बं नत्थि मग्गफलनिब्बानत्ता । लोकियपञ्चसीलतो अञ्जो सब्बोपि सीलसंवरो, “खमो होति सीतस्स उण्हस्सा''तिआदिना (म० नि० १.२४; ३.१५९; अ० नि० १.४.११४) वुत्तो सुपरिसुद्धो खन्तिसंवरो, “पजायेते पिधिय्यरे''तिआदिना (सु० नि० १०४१; चूळनि० ६०) वुत्तो किलेसानं 309 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456