Book Title: Silakkhandhavagga Abhinava Tika Part 2
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri
View full book text ________________
(२.६.३७४-५-३७४-५ )
अरियअट्ठङ्गिकमग्गवण्णना
संकिलेसभूतमिच्छाजीवप्पहानेन अविपरीतं वोदापनसभावो । सम्मा पग्गहलक्खणोति ससम्पयुत्तधम्मस्स चित्तस्स संकिलेसपक्खे पतितुमदत्वा अविपरीतं पग्गहणसभावो । सम्मा उपट्ठानलक्खणाति तादिभावलक्खणेन अविपरीतं तत्थ उपट्ठानसभावो । सम्मा समाधानलक्खणोति विक्खेपविद्धंसनेन अविपरीतं चित्तस्स समादहनसभावो ।
सहजेकट्टताय दिट्ठेकट्ठा अविज्जादयो मिच्छादिट्ठितो अजे अत्तनो पच्चनीककिलेसा नाम । परसतीति पकासेति किच्चपटिवेधेन पटिविज्झति । तेनाह “तप्पटि... पे०... असम्मोहतो 'ति । इदहि तस्सा पस्सनाकारदस्सनं । तेनेव हि सम्मादिट्ठिसङ्घातेन अङ्गेन तत्थ पच्चवेक्खणा पवत्तति । पुरिमानि द्वे किच्चानि सब्बेसमेव साधारणानीति आह “सम्मासङ्कप्पादयोपी’'तिआदि । " तथैवा "ति इमिना " अत्तनो पच्चनीककिलेसेहि सद्धि”न्ति इदमति ।
२९५
नानक्खणा ।
पुब्बभागेति उपचारक्खणे । उपचारभावनावसेन अनेकवारं पवत्तचित्तक्खणिकत्ता अनिच्चादिलक्खणविसयत्ता नानारम्मणा । मग्गस्स एकचित्तक्खणिकत्ता एकक्खणा। निब्बानारम्मणत्ता एकारम्मणा । किच्चतोति पुब्बभागे दुक्खादित्राणेहि कत्तब्बेन इध सातिसयं निब्बत्तेन किच्चेन, इमस्सेव वा ञाणस्स दुक्खादिप्पकासनकिच्चेन । चत्तारि नामानि लभति चतूसु सच्चेसु कातब्बकिच्च निब्बत्तितो तीणि नामानि लभति कामसङ्कप्पादिप्पहाननिब्बत्तितो । सिक्खापदविभङ्गे "विरतिचेतना, सब्बे सम्पयुत्तधम्मा च सिक्खापदानी'ति (विभं० ७०४) वुच्चन्ति । तत्थ पन पधानानं विरतिचेतनानं वसेन “ विरतियोपि होन्ति चेतनायोपी "ति वृत्तं, मुसावादादीहि विरमणकाले वा विरतियो, सुभासितादिवाचाभासनादिकाले चेतनायो होन्तीति योजेतब्बा । चेतनानं अमग्गङ्गत्ता " मग्गक्खणे पन विरतियोवा" ति आह । एकस्सेव ञाणस्स दुक्खादिञाणता विय, एकायेव विरतिया मुसावादादिविरतिभावो विय च एकाय एव चेतनाय सम्मावाचादिकिच्चत्तयसाधनासम्भवेन सम्मावाचादिभावासिद्धितो, तंसिद्धियञ्च अङ्गत्तयत्तासिद्धितो च एवं वुत्तन्तिपि दट्ठब्बं । इमिना चेतासं दुविधतं, अभेदतञ्च दस्सेति । सम्मप्पधानसतिपट्ठानवसेनाति चतुसम्मप्पधानचतुसतिपट्ठानभाववसेन |
Jain Education International
यदिपि समाधिउपकारकानं अभिनिरोपना नुमज्जनसम्पियायनु पब्रूहनसन्तानं वितक्कविचारपीतिसुखोपेक्खानं वसेन चतूहि झानेहि सम्मासमाधि विभत्तो, तथापि वायामो विय अनुप्पन्नाकुसलानुप्पादनादिचतुवायामकिच्चं सति विय च असुभासुखानिच्चानत्तभूतेस्
295
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456