Book Title: Silakkhandhavagga Abhinava Tika Part 2
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri
View full book text
________________
३००
दीघनिकार्य सीलक्खन्धवग्गअभिनवटीका-२
कथेन्तस्स सद्दो सोळसयोजनट्टानं फरति, पकतिकथासद्दो पन सकलं दसयोजनसहस्सं देवनगरं, एवं सरघोससम्पत्तिया “घोसकदेवपुत्तो" त्वेव नामं अहोसि । अयमस्स पच्चेकबुद्धे सिनेन भुक्करणस्स निस्सन्दो | चवित्वाति आहारक्खयेन चवित्वा । देवलोकतो हि देवपुत्ता आयुक्खयेन, पुञ्ञक्खयेन, आहारक्खयेन, कोपेनाति चतूहि कारणेहि चवन्ति । इमस्स पन कामगुणे परिभुञ्जतो मुट्ठस्सतिस्स आहारक्खयेन चवनं होति । सो कोसम्बियं नगरसोभिनिया कुच्छिस्मिं पटिसन्धिं गहि । नगरसोभिनियो किर धीतरं पटिजग्गन्ति, न पुत्तं । धीतरी हि तासं पवेणि घटयन्ति, तस्मा सापि तं सङ्कारकूटे छड्डापेति । अयमस्स पुब्बे पुत्तछडुनकम्मस्स निस्सन्दो । पापकम्मञ्हि नामेतं " अप्पक "न्ति नावमञ्ञितब्बं। तमेको मनुस्सो काकसुनखपरिवारितं दिस्वा “पुत्तो मे लद्धोति गेहं नेसि, तस्स पन हत्थतो कोसम्बकसेट्ठि कहापणसहस्सं दत्वा अग्गहेसि, तमत्थं सन्धाय “ कोसम्बियं एकस्स कुलस्स घरे निब्बत्ती "तिआदि वृत्तं । सत्तक्खत्तुं घातापनत्थं उपक्कमकरणम्पि पुत्तछडुनकम्मस्सेव निस्सन्दो । सेट्ठिधीतायाति जनपदसेट्ठिनो धीताय । वेय्यत्तियेनाति पञ्ञावेय्यत्तियेन । सा हि तस्स पितरा पेसितं मारापनपण्णं फालेत्वा विवाहपण्णं बन्धित्वा जीवितलाभं करोति । तायेव सरसम्पत्तिया घोसितसेट्ठि नाम जातो ।
Jain Education International
सरीरसन्तप्पनत्थन्ति हिमवन्तेव मूलफलाहारताय किलन्तसरीरस्स लोणम्बिलसेवनेन पीननत्थं । तसिताति पिपासिता । किलन्ताति परिस्सन्तकाया । वटरुक्खन्ति महानिग्रोधरुक्खं । ते किर तं पत्वा तस्स मूले निसीदिंसु । अथ जेट्ठकतापसो निग्रोधरुक्खस्स सोभासम्पत्तिं पस्सित्वा " महानुभावो मञ्ञे एत्थ अधिवुत्था देवता । साधु वतायं देवता इसिगणस्स पानीयादिदानेन अद्धानपरिस्समं विनोदेय्या "ति चिन्तेसि । देवतापि तथा चिन्तितं उत्वा इसिगणस्स पानीयन्हानकभोजनानि अदासि । तेनाह " तत्था "तिआदि । जेट्ठकतापसस्स पन तथा चिन्तनं अविसेसतो सब्बत्थ आरोपेत्वा “सङ्गहं पच्चासिसन्ता' "ति वृत्तं । " हत्थं पसारेत्वा" ति इमिना हत्थप्पसारणमत्तेन तस्सा यथिच्छितनिप्फत्तिं दस्सेति । देवता आहाति सा अत्तनो पुञ्ञस्स परित्तकत्ता लज्जाय कथेतुं अविसहन्तीपि पुनप्पुनं निप्पीळियमाना एवमाह । सोति अनाथपिण्डिको गहपति । भतकानन्ति भतिया वेय्यावच्चं करोन्तानं दासपेसकम्मकरानं । पकतिभत्तवेतनमेवाति पकतिया दातब्बभत्तवेतनमेव । तदा उपोसथिकत्ता कम्मं अकरोन्तानम्पि कम्मकरणदिवसे दातब्बभत्तवेतनमेव, न ततो ऊनन्ति अत्थो । धम्मपदट्ठकथायं खुद्दकभाणकानं मतेन " 'सायमासत्थाय आगतो" ति (ध० प० अट्ठ० १. २. सामावतीवत्थु ) वुत्तं इध पन दीघभाणकानं मतेन “मज्झन्हिके पातरासत्थाय आगतो 'ति । कञ्चीति कञ्चिपि भतकं किञ्चिपि भतककम्मन्ति वा सम्बन्धो ।
(२.७.३७८-३७८)
300
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456