Book Title: Silakkhandhavagga Abhinava Tika Part 2
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri

View full book text
Previous | Next

Page 301
________________ २७६ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.५.३५०-३५०) दातब्बदानानि । तेनाह “अम्हाक"न्तिआदि । यानि पवत्तेतब्बानि, तानि अनुकुलयानि नामाति योजेतब्बं । निबद्धदानानीति निबन्धेत्वा नियमत्वा पवेणीवसेन पवत्तितदानानि । हत्थिदन्तेन कता दन्तमयसलाका, यत्थ दायकानं नामं अङ्कन्ति, इमिना तं निच्चभत्तं सलाकदानवसेनाति दस्सेति । तं कुलन्ति अनाथपिण्डिककुलं । दालिद्दियेनाति दलिद्दभावेन । "एकसलाकतो उद्धं दातुं नासक्खी"ति इमिना एकेनपि सलाकदानेन निबद्धदानं उपच्छिन्दितुमदत्वा अनुरक्षणमाह । रोति सेतवाहनरो। आदीनि वत्वाति एत्थ आदिसद्देन “कस्मा सेनो विय मंसपेसिं पक्खन्दित्वा गण्हासी"ति एवमादीनं समसमदाने उस्सुक्कनवचनानं सङ्गहो । गलग्गाहाति गलग्गहणा । "कम्मच्छेदवसेना"ति इमिना अत्तनो अत्तनो कम्मोकासादानम्पि पीळायेवाति दस्सेति । समारम्भसद्दो चेत्थ . पीळनत्थोति आह "पीळासङ्घातो समारम्भो"ति | पुब्बचेतनामुञ्चचेतनाअपरचेतनासम्पत्तिया दायकवसेन तीणि अङ्गानि, वीतरागतावीतदोसतावीतमोहतापटिपत्तिया दक्खिणेय्यवसेन च तीणीति एवं छळङ्गसमन्नागता होति दक्खिणा, छळङ्गुत्तरे नन्दमातासुत्तञ्च (अ० नि० २.६.३७) तस्सत्थस्स साधकं । अपरापरं उप्पज्जनकचेतनावसेन महानदी विय, महोघो विय च इतो चितो च अभिसन्दित्वा पक्खन्दित्वा पवत्तितो पुचमेव पुञाभिसन्दो। तथाविधन्ति पमाणस्स कातुं असुकरत्तमाह । कारणमहत्तेन फलमहत्तम्पि वेदितब्बं उपरि नज्जा वुट्ठिया महोघो वियाति वुत्तं "तस्मा"तिआदि । __३५०. नवनवोति सब्बदा अभिनवो, दिवसे दिवसे दायकस्स ब्यापारापज्जनतो किच्चपरियोसानं नत्थीति वुत्तं "एकेना"तिआदि । यथारद्धस्स आवासस्स कतिपयेनापि कालेन परिसमापेतब्बतो किच्चपरियोसानं अत्थीति आह "पण्णसाल'"न्तिआदि । महाविहारेपि किच्चपरियोसानस्स अत्थिताउपायं दस्सेतुं “एकवारं धनपरिच्चागं कत्वा"ति वुत्तं । सुत्तन्तपरियायेनाति सब्बासवसुत्तन्तादिपाळिनयेन । नवानिसंसाति सीतपटिघातादयो पटिसल्लानारामपरियोसाना यथापच्चवेक्खणं गणिता नव उदया, अप्पमत्तताय चेते वुत्ता । यस्मा पन आवासं देन्तेन नाम सब्बम्पि पच्चयजातं दिन्नमेव होति । यथाह संयुत्तागमवरलञ्छके “सो च सब्बददो होति यो ददाति उपस्सय"न्ति, (सं० नि० १.१.४२) सदा पुञपवडनूपायञ्च एतं । वुत्तहि तत्थेव “ये ददन्ति उपस्सयं, तेसं 276 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456