Book Title: Silakkhandhavagga Abhinava Tika Part 2
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri

View full book text
Previous | Next

Page 311
________________ २८६ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.५.३५४-८-३५४-८) "यतो यतो सम्मसति, खन्धानं उदयब्बयं । लभती पीतिपामोज्जं, अमतं तं विजानत"न्ति ।। (ध० प० ३७४) यस्मा पनायं देसना इमिना अनुक्कमेन इमानि जाणानि निब्बत्तेन्तस्स वसेन पवत्तिता, तस्मा “विपस्सनाञाणे पतिढाया"तिआदिना हेट्ठिमं हेट्ठिमं उपरिमस्स उपरिमस्स पतिठ्ठाभूतं कत्वा वुत्तं । समानरूपनिम्मानं नाम मनोमयिद्धिया अओहि असाधारणकिच्चन्ति आह "अत्तनो...पे०... महप्फला"ति । हत्थिअस्सादिविविधरूपकरणं विकुब्बनं, तस्स दस्सनसमत्थताय । इच्छितिच्छितवानं नाम पुरिमजातीसु इच्छितिच्छितो खन्धपदेसो । अरहत्तमग्गेनेव मग्गसुखं निहितन्ति वुत्तं "अति...पे०... महप्फल"न्ति । समापेन्तोति परियोसापेन्तो। कूटदन्तउपासकत्तपटिवेदनादिकथावण्णना ३५४-८. “अभिक्कन्तं भो गोतमा"तिआदि देसनाय पसादवचनं, "एसाह भवन्त"न्तिआदि पन सरणगमनवचनन्ति तदुभयसम्बन्धं दस्सेन्तो "देसनाया"तिआदिमाह । तनूति मन्दो कायिकचेतसिकसुखसमुपब्यूहतो। सब्बे ते पाणयोति “सत्त च उसभसतानी''तिआदिना वुत्ते सब्बे ते पाणिनो । तं पवत्तिन्ति तेसं पाणीनं मोचनाकारं | आकुलभावोति भगवतो सन्तिके धम्मस्स सुतत्ता पाणीसु अनुद्दयं उपट्ठपेत्वा ठितस्स "कथहि नाम मया ताव बहू पाणिनो मारणत्थाय बन्धापिता''ति चित्ते परिब्याकुलभावो, यस्मा अत्थि, तस्मा न देसेतीति योजना, “उदपादी"तिपि पाठो। सुत्वाति "मुत्ता भो ते पाणयो''ति आरोचितवचनं सुत्वा । चित्तचारोति चित्तप्पवत्ति । “कल्लचित्तं मुदुचित्तं विनीवरणचित्तं उदग्गचित्तं पसन्नचित्त"न्ति इदं पदपञ्चकं सन्धायकल्लचित्तन्तिआदी"ति वुत्तं । तत्थ “दानकथं सीलकथ''न्तिआदिना वुत्ताय अनुपुब्बिकथाय आनुभावेन । कामच्छन्दविगमेन कल्लचित्तता अरोगचित्तता, ब्यापादविगमेन मेत्तावसेन मुदुचित्तता अकथिनचित्तता, उद्धच्चकुक्कुच्चविगमेन विक्खेपाभावतो विनीवरणचित्तता तेहि अमलीनचित्तता, थिनमिद्धविगमेन सम्पग्गहणवसेन उदग्गचित्तता अमलीनचित्तता, विचिकिच्छाविगमेन सम्मापटिपत्तिया अविमुत्तताय पसन्नचित्तता अनाविलचित्तता च होतीति आह "अनुपुब्बिकथानुभावेन विक्खम्भितनीवरणतं सन्धाय वुत्त"न्ति । यं पनेत्थ अत्थतो अविभत्तं, तं सुविनेय्यमेव । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456