Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Author(s): Hemchandracharya, Sanyamprabhvijay, Prashamprabhvijay
Publisher: Syadwad Prakashan

View full book text
Previous | Next

Page 379
________________ શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન 1 मन्त्रकल्पे हि मन्त्रवर्णानां वाचकत्वेन कीर्तनाद् वाचकमित्युक्तम् । यथा 'अ-सि-आ-उ-सा' इति बीजपञ्चकं पञ्चानामर्हदादीनाम्, ड-र-ल-क-श' - ह-यमिति आधारादिसप्तदेवीनाम्, तथा अकारादिभिः षोडशस्वरैर्मण्डलेषु षोडश रोहिण्याद्या देवता अभिधीयन्ते, ततस्तासां प्रतीतेरिति । तात्पर्यस्य चाभिधानपृष्ठभावित्वात् सिद्धचक्रस्यादिबीजमित्यादिना पश्चादुच्यते । समयप्रसिद्धस्य चक्रविशेषस्य निरूढमभिधानम् । यद्वा सिध्यन्ति निष्ठितार्था भवन्ति लोकव्यापिसमये कलारहितमिदमेव तत्त्वं ध्यायन्तोऽस्मादिति “बहुलम्” (५.१.२) इति क्ते ततो विशेषणसमासे सिद्धचक्रम् । एतच्च तत्र तत्र व्यवस्थितपरमाक्षरध्यानाद् “योगद्धिप्राप्तास्त् सिद्धिः" इत्युच्यते इति सूपपादं सिद्धत्वमस्य चक्रस्येति । तस्येदमर्हंकारं प्रथमं बीजम्, बीजसाधर्म्याद् बीजम् । यथाहि - बीजं प्रसवप्ररोह-फलानि प्रसूते, तथेदमपि पुण्यादिप्ररोह-भुक्ति-मुक्तिफलजनकत्वाद् बीजमित्युच्यते । सन्ति पञ्चान्यान्यपि हाँकारादीनि बीजानि तदपेक्षयाऽस्य प्राथम्यम्, प्रथमं साधूनामितिवत् प्रथममग्रणीभूतं व्यापकमित्यर्थः । व्यापकत्वं चास्य सर्वबीजमयत्वात्, इदमेव हि बीजम्, 'अधोरेफ-आ-ई-ऊ-ओ- अं अः' एतैर्युक्तं बीजं भवतीति व्यापकत्वमस्य । यदिवा परसमयसिद्धानां त्रैलोक्यविजयाघण्टार्गल-स्वाधिष्ठान-प्रत्यङ्गिरादीनां चक्राणामिदमेव हकारलक्षणं प्रधानं बीजमिति । अथवा अकारादि-क्षकारान्तानां पञ्चाशतः सिद्धत्वेन प्रसिद्धानां यच्चक्रं समुदायस्तस्य प्रधानमिदमेव बीजम् । पुनर्विशेषणद्वारेण तस्यैव प्राधान्यमाह-सकलागमोपनिषद्भूतम् –सकलस्य द्वादशाङ्गस्य गणिपिटकरूपस्यैहिकामुष्मिकफलप्रदस्याऽऽगमस्योपनिषद्भूतं रहस्यभूतम्, पञ्चानां परमेष्ठिनां यानि 'अ'सि-आ-उ-सा' लक्षणानि पञ्च बीजानि यानि च अरिहन्तादिषोडशाक्षराणि तान्येव द्वादशाङ्गस्योपनिषदिति । यदाह पञ्चपरमेष्ठिस्तुतौ"सोलसप' रमक्खरबी अबिंदुगब्भो जगुत्तमो जो उ। सुअबारसंगबाहिरमहत्थपुव्वत्थपरमत्थो" ।।७।। यदिवा सकला ये आगमाः पूर्व-पश्चिमाम्नायरूपास्तेष्वपि परमेश्वरपरमेष्ठिवाचकमर्हमिति तत्त्वमुपनिषद्रूपेण प्रणिधीयते इति, सकलानां स्वसमय-परसमयरूपाणामागमानामुपनिषद्भूतं भवतीति फलार्थिनां सेवाप्रवृत्त्यङ्गभूतां योगक्षेमशालितामस्योपदर्शयन् लब्धपरिपालनमन्तरेणालब्धलाभस्याकिञ्चित्करत्वात् क्षेमोपदर्शनपूर्वकं योगमुपदर्शयति-अशेषविघ्नविघातनिघ्नमखिलदृष्टादृष्टफलसंकल्पकल्पद्रुमोपममित्यनेनेति - (अशेषा:-) कृत्स्ना ये विघ्नाः सत्क्रियाव्याघातहेतवस्तेषां विशेषेण हननं समूलकाषं कषणम्, तथाऽसौ विघ्नान् विहन्ति यथैते न पुनः प्रादुःषन्ति, विशब्देन घातविशेषणाच्चायमर्थलाभः, अशेषशब्देन तद्विशेषणाद् वेति, तत्र (निघ्नम्-) परवशम्। यथा मदजलधौतगण्डस्थलो मदपारवश्यादगणितस्वपरविभागो गजः समूलवृक्षाद्युन्मूलने लम्पटो भवति, एवमयमपि परमाक्षरमहामन्त्रो ध्यानावेशविवशीकृतो विघ्नोन्मूलने प्रभविष्णुर्भवति । तथा (अखिलेत्यादि - ) अखिलानि संपूर्णानि यानि दृष्टानि च चक्रवर्तित्वादीनि वादृष्टानि स्वर्गापवर्गरूपाणि फलानि तेषां संकल्पे संपादने कल्पवृक्षेणोपमीयते यत् तत् तथा । व्यवहारसंदृष्ट्याऽयमुपमानोपमेयभावः, लोके तस्य कल्पितफलदातृत्वेन प्रसिद्धत्वात्, अस्य तु सङ्कल्पातीतफलप्रदायित्वात् । यद्वा दृष्टात् क्रियाविशेषाद् यत् फलम्— "क्रियैव फलदा पुंसाम्" (स्याद्वादरत्नाकरे पृ. ११०६.) ૩૫૬ १. २. ३. ४. ५. ६. ७. '०क-स-ह०' इति पाठान्तरम् । आधारादिसप्तदेव्यो डाकिनी- राकिनी-लाकिनी काकिनी शाकिनी - हाकिनी याकिनीरूपाः । 'प्राप्तावस्मात्' इति पाठान्तरम् । '० स्वधिष्ठान०' इति पाठोऽपि वर्तते । '०नां च तत्सङ्ख्यानां स०' इति पाठान्तरम् । 'अरिहन्त-सिद्ध-आयरिय-उवज्झाय - साहू' इति योगशास्त्रटीकायाम् । षोडशपरमाक्षरबीजबिन्दुगर्भः जगदुत्तमो यस्तु । श्रुतद्वादशाङ्गबाह्यमहार्थपूर्वार्थपरमार्थः । ।

Loading...

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484