Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Author(s): Hemchandracharya, Sanyamprabhvijay, Prashamprabhvijay
Publisher: Syadwad Prakashan
View full book text ________________
૩૯૨
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન -वाक्यवर्जनमित्यादि । नन्वर्थवतो नामसंज्ञायामनेकस्यापि पदस्य समुदितस्य नामसंज्ञा प्राप्नोति-दश दाडिमानि, षडपूपाः, कुण्डमजाजिनं पललपिण्डः (अधरोरुकमेतत् कुमार्याः) स्फैयकृतस्य पिता प्रतिशीनः; (इति) न च समुदायस्याऽऽनर्थक्यादप्रसङ्ग इति वक्तुमुचितम्, अवयवानामर्थवत्त्वादवयवधर्माणां समुदाये व्यपदेशात्। न च विभक्तिप्रतिषेधाद् दोषाभाव: “प्रत्ययः प्रकृत्यादेः" (७.४.११५) इति प्रतिपदमेव संज्ञाप्रतिषेधस्तस्यैव तदन्तत्वाद्, न समुदायस्य तस्मात् प्रत्ययस्याविधानात् विभक्त्यन्तत्वाभावात्, न च “तदन्तं पदम्" (१.१.२०) इत्यन्तग्रहणाद् अन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधेरभावाद् ‘अविभक्ति०' इति प्रतिषेधो भवतीति वाच्यम्, यत: संज्ञाविधौ हि स प्रतिषेधः, न चायं संज्ञाविधिः किन्तु प्रतिषेधविधिरिति तदन्तस्यैव प्रतिषेध इति। लोकेऽप्यवयवधर्मेण समुदायव्यपदेशो भवति। यथा-आढ्यमिदं नगरम्, गोमदिदं नगरम्, न च सर्वे तत्राढ्या भवन्ति गोमन्तो वा। नैवम्लोके चावयवा एवार्थवन्तो न समुदायाः, अतश्चावयवा एवार्थवन्तो न समुदायाः-यस्य तद् द्रव्यं भवति स तेन कार्य करोति; यस्य च ता गावो भवन्ति स तासां क्षीरं घृतमुपयुङ्क्ते, अन्येन तद् द्रष्टुमप्यशक्यम्। का तीयं वाचोयुक्ति: “आढ्यमिदं नगरम्, गोमदिदं नगरम्?"। एषेषा वाचोयुक्ति: एषा या वाचोयुक्तिः, सैषा एतत्प्रमाणा इत्यर्थः)-लोकेऽवयवधर्मस्य समुदाये उपचारो मुख्याभावाद्, इह तु मुख्येऽर्थे संभवत्युपचरितकल्पनायां प्रमाणाभावः। अथवा नात्राप्यवयवधर्मेण समुदायव्यपदेशः, किं तर्हि ? दण्ड्यादिवद् यौगिको व्यपदेशः, आढ्याः सन्त्यस्मिनिति अभ्रादित्वादकारे आढ्यमिदम्, गोमन्तोऽस्मिन् सन्तीति “गोपूर्वादत इकण्" (७.२.५६) इति इकणि पृषोदरादित्वात् तल्लकि च गोमदिदं प्रयोगः। गौत्रिकादिसिद्ध्यर्थं च 'अतः' इति तत्र योगविभाग आश्रयितव्यः, गवां समूहो गोत्रा, साऽस्मिन्नस्तीति गौत्रिकम्। अ० वाक्यम्' इत्यत्र पर्युदासग्रहणात् तस्य च तत्सदृशार्थग्राहित्वादन्यस्यार्थवत्पदसमुदायस्य संप्रत्ययात् समासादेः परिग्रह इत्याह-अर्थवत्समुदायस्येत्यादि। चित्रा गावो यस्येति “परतः स्त्री०" (३.२.४९) इति पुंभावे "गोश्चान्ते हस्व:०" (२.४.९६) इति हस्वत्वे च चित्रगुः। (राजपुरुष इति-) पृणाति पूरयति धर्माऽर्थ-कामैरात्मानमिति “विदिपृभ्यां कित्" (उणा० ५५८) इति कित्युषे पुरुषः, पुरि शयनाद् वा डे पृषोदरादित्वात् पुरुषः, राज्ञः पुरुष इति विग्रहः । “गुंङ् शब्दे" अत: “कु-गु-हु-नी-कुणि-तुणि-पुणि०" (उणा० १७०) इति डे गुडः, “नाम्नः प्राग् बहुर्वा" (७.३.१२) इति बहौ बहुगुडः। नन्वधातुविभक्तीत्यत्र पर्युदासाश्रयणादर्थवत एव संज्ञा भविष्यति नार्थोऽर्थवदित्यनेन। उच्यते-अर्थवदिति संज्ञिनिर्देशार्थम् पर्युदासाश्रयणे हि केन धर्मेण सादृश्यमाश्रीयते इत्यप्रतिपत्तिः स्यात्, तथा अनर्थकानामपि धर्मान्तरेण सदृशत्वे नामसंज्ञाप्रसङ्ग इत्याह-अर्थवदिति। 'वन संभक्तौ", "धन शब्दे" इति, आभ्यां वर्षादित्वादलि 'वनम्, धनम्'। अत्रार्थवद्ग्रहणमन्तरेण प्रत्ययबहिष्कृतस्य वर्णसमुदायस्य प्रतिवर्णं नामसंज्ञाप्रसङ्गः । न चात्र धातुप्रतिषेधो भवितुमर्हति, प्रतिवर्णं ह्यत्र विभक्त्युत्पत्तिः; न च प्रतिवर्णं धातुसंज्ञानिवेश: समुदायाश्रयत्वात् तस्याः। न चात्र संख्याकर्मादिषु स्यादीनां विधानात्, सत्यपि नामत्वे निरर्थकेभ्यो वर्णेभ्यः स्याद्युत्पत्त्यभावाद् दोषाभाव इति वाच्यम्, अव्ययवत् संज्ञाविधानात् “नाम्नः प्रथमा" (२.२.३१) इति योगविभागाद् वा स्याद्युत्पत्तौ पदत्वानलोपादिकार्य स्यादित्याह-नामत्वे हीति। ननु भवत्वेवम्, तथापि शक्तिवैकल्याद् ‘गौः' इति प्रयोक्तव्ये 'गो' इति केनचित् प्रयुक्तम्, तत्समीपवर्ती च तदुक्तमपरेण पृष्टः सन्ननुकरोति, तदा तदनुकरणे नामसंज्ञा स्याद् वा नवा? इत्याशङ्कायामाह-यदेत्यादि। ननु शक्तिवैकल्यप्रयुक्तादपि गोशब्दात् खुर-ककुद-लाङ्गेल-सास्रादिमानर्थः प्रतीयत एव इत्यनुकार्यस्यापि कथमर्थवत्त्वाभावः? येन तदभेदिनोऽनुकरणस्यापि तदभावानामत्वाभावः प्रतिपाद्यते। सत्यम्-असाधुशब्दादर्थप्रतीतिः साधुशब्दद्वारेण, न साक्षात्। तथाहि-असाधुशब्दः श्रूयमाणः साधुशब्दस्य स्मारयनर्थप्रतीतिं जनयति, नह्यसाधुशब्दस्य विशिष्टेऽर्थे संकेतोऽस्ति, न चासंकेतितः शब्दोऽर्थं प्रतिपादयति, अतिप्रसङ्गाद् इति कथं तेनाभिन्नस्यानुकरणस्यार्थवत्त्वम्?। यदा तु भेदो विवक्ष्यते तदाऽनुकार्येणार्थनार्थवत्त्वादनुकरणस्य नामत्वे 'पचतिमाह' इत्यादिवद् भवत्येव स्याद्युत्पत्तिरित्यर्थः। नन्वर्थवत्ता नामसंज्ञानिमित्तत्वेनेहोपात्ता, सा च वाक्यस्यैव पदस्य वा केवलस्य लोके प्रयुज्यमानस्योपपद्यते, न तु प्रकृतिभागस्य नहि केवलेन प्रकृतिभागेनार्थो गम्यते, तस्य प्रयोगाभावाद् वर्णवदव्यवहार्यत्वात्, किन्तु सप्रत्ययकेन, प्रत्ययश्चात्र स्यादिः, स च नाम्न एव भवति, नामत्वं चार्थवत्त्वे, अर्थवत्त्वं च सति प्रत्यये इति
Loading... Page Navigation 1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484