Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Author(s): Hemchandracharya, Sanyamprabhvijay, Prashamprabhvijay
Publisher: Syadwad Prakashan

View full book text
Previous | Next

Page 471
________________ ૪૪૮ :: परिशिष्ट-4 :: પ્રસ્તુત ૧.૧ પાદના સૂત્રોની સામે પાણિનિ વ્યાકરણમાં વર્તતા સૂત્રોનો અનુક્રમ સિદ્ધહેમ પાણિનિ अहं १.१.१ सिद्धिः स्याद्वादात् १.१.२ लोकात् १.१.३ औदन्ताः स्वराः १.१.४ एक-द्वि- त्रिमात्रा हस्व-दीर्घ लुताः १.१.५ अनवर्णा नामी १.१.६ लृदन्ताः समाना: १.१.७ ए-ऐ-ओ- औ सन्ध्यक्षरम् १.१.८ अं अः अनुस्वार- विसर्गौ १.१.९ कादिर्व्यञ्जनम् १.१.१० अपञ्चमान्तस्थो धुट् १.१.११ पञ्चको वर्गः १.१.१२ आद्य द्वितीय-श-ष-सा अघोषाः १.१.१३ अन्यो घोषवान् १.१.१४ य र ल वा अन्तस्था १.१.१५ अं अ:) (प-श-ष-साः शिट् १.१.१६ तुल्यस्थानाऽऽस्यप्रयत्नः स्वः १.१.१७ स्यौ - जसमा - शस्० १.१.१८ स्त्यादिर्विभक्तिः १.१.१९ हलोऽनन्तराः संयोगः १.१.७, मुखनासिकावचनोऽनुनासिकः १.१.८, नवेति विभाषा १.१.४४ इत्यादिभिः सूत्रः कृताः संयोग- अनुनासिक - विभाषादयः संज्ञा लोकतोऽवगन्तव्या । अइउण्, ऋलृक्, एओङ्, ऐऔच् (प्रत्याहारसूत्र १-४), आदिरन्त्येन सहेता १.१.७१ ऊकालोऽज्हस्वदीर्घप्लुताः १.२.२७ શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસનું प्रत्याहारसूत्रैः निर्मिता ‘इच्' संज्ञा नामिनोऽर्थेऽत्र प्रयुज्यते । प्रत्याहारसूत्रैः निर्मिता 'अक्' संज्ञा समानानामर्थेऽत्र व्याप्रियते । प्रत्याहारसूत्राभ्यां निर्मिता 'एच्' संज्ञा सन्ध्यक्षराणामर्थेऽत्र वर्तते हयवरट्, हल् ( प्रत्याहारसूत्र ५-१४), आदिरन्त्येन सहेता १.१.७१ प्रत्याहारसूत्रैः निर्मिता 'झर्' संज्ञा धुटामर्थेऽत्र व्याप्रियते । ... तत्र वर्गाणां प्रथमद्वितीया विवृत्तकण्ठाः श्वासानुप्रदाना अघोषाश्च (१.१.९ महाभाष्यम् ।) तृतीयचतुर्थाः संवृत्तकण्ठा नादानुप्रदाना घोषवन्तः (१.१.९ महाभाष्यम् ।) तुल्याऽऽस्यप्रयत्नं सवर्णम् १.१.९ स्वौजसमौट्छष्० ४.१.२, सुपः १.४.१०३ विभक्तिश्च १.४.१०४

Loading...

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484