Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Author(s): Hemchandracharya, Sanyamprabhvijay, Prashamprabhvijay
Publisher: Syadwad Prakashan
View full book text ________________
91)
૪૪૬
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન 85) यः प्रत्ययः स परः – १.१.३८ । 86) यः शिष्यते स लुप्यमानार्थाभिधायी – १.१.२५ 87) यत्क्रियायाः साधनस्य वा तदतदात्मनोऽतद्रूपादव्यवधानेन व्यवच्छेदकं क्वचित् तत् साक्षात् विशेषणम्।
यत् तद्विशेषणस्य विशेषणं तत् पारम्पर्येण विशेषणम् - १.१.२६ यत्र तस्य = अन्यपदार्थस्य गुणानाम् = उपलक्षणानां (पूर्वोत्तरपदार्थयोः) अपि कार्ये संविज्ञानम् = बोधो भवति तत्र तद्गुणसंविज्ञानबहुव्रीहिर्भवति, अन्यत्र तु अतद्गुणसंविज्ञानबहुव्रीहिः – १.१.४
यत्रावयवशक्तिनैरपेक्ष्येण समुदायशक्तिमात्रेण यद् बुध्यते तद्रूढम्, यथा गो-मण्डलादिपदम् – १.१.३० 90) यथोद्देशं निर्देशः – १.१.३९
यद्धि यद्धेतुकं तत् तद्व्यपदेशं प्रतिपद्यते – १.१.१७ 92) यद् वर्तिपदैः प्रत्येकपदार्थानां युगपदभिधानं सहोक्तिः – १.१.२९ 93) यद् व्यावर्तयति तद् विशेषणम् – १.१.३ 94) यस्य साध्याभावः प्रमाणान्तरेण पक्षे निश्चितः स बाधित: – १.१.२९ 95) येन पदेन विना यत्पदस्याऽन्वयाननुभावकत्वं तेन पदेन सह तस्याकाङ्क्षा – १.१.२६ 96) येनेन्द्रियेण या व्यक्तिर्गृह्यते तद्गता जातिरपि तेनैवेन्द्रियेण गृह्यते – १.१.१७ 97) येनैव रूपेण वाचकं पदमभिधत्ते, तेनैव रूपेण निपातो द्योतयति – १.१.२ 98) योगायूंढेर्बलीयस्त्वम् – १.१.३९ 99) रूढः योगापहारकत्वम् – १.१.३९ 100) लक्ष्यवृत्तित्वे सति अलक्ष्यवृत्तित्वमतिव्याप्तिः – १.१.२० 101) लक्ष्यैकदेशावृत्तित्वमव्याप्तिः – १.१.२० 102) लघ्वर्थं संज्ञाकरणम् – १.१.३, १.१.३० 103) लिङ्ग-सङ्ख्यावद् द्रव्यम् - १.१.२७, १.१.२९, १.१.३० 104) लोक्येते येन शब्दार्थो लोकस्तेन स उच्यते। व्यवहारोऽथवा वृद्धव्यवहर्तृपरम्परा (पा.सू. म.भाष्यप्रदीपनारायणीयम्)
- १.१.३ 105) वर्णोत्पत्त्यनन्तरभावी अनुरणनरूपः शब्दो नादः – १.१.१ 106) वस्तूनामेव गवादीनां खुर-ककुद-लाङ्गुल-विषाण-सास्नादिमत्त्वलक्षणो यः सदृशपर्यायः स एव सामान्यम्
(वि.आ.भाष्य २२०२) – १.१.१७ 107) वस्तूपलक्षणं यत्र सर्वनाम प्रयुज्यते। द्रव्यमित्युच्यते सोऽर्थो भेद्यत्वेन विवक्षितः।। (वा.प. ३.४.३) – १.१.३१ 108) वाक्यपर्यन्तं प्रकृति-प्रत्ययान् संस्थाप्य ततः संस्कारः वाक्यसंस्कारः – १.१.३० 109) विधौ संभवति निषेधाङ्गीकारस्याऽयुक्तत्वम् – १.१.२७ 110) विभिन्नविभक्तिराहित्ये सति अभेदेनैकार्थबोधजनकत्वम् सामानाधिकरण्यम् इति शाब्दिकाः – १.१.२ 111) विशिष्टवाचकानां पदानां सति पृथग विशेषणवाचकपदसमवधाने विशेष्यमात्रपरत्वम् – १.१.१ 112) विशिष्यतेऽन्यतो व्यवच्छिद्यते विशेष्यं येन इति विशेषणम् – १.१.२६
Loading... Page Navigation 1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484